ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                       Dantabhūmisuttaṃ
     [388]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe   .   tena   kho   pana  samayena  aciravato  samaṇuddeso
araññe  1-  kuṭikāyaṃ  viharati. Atha kho jayaseno rājakumāro jaṅghāvihāraṃ
anucaṅkamamāno     anuvicaramāno     yena     aciravato    samaṇuddeso
tenupasaṅkami   upasaṅkamitvā   aciravatena   samaṇuddesena   saddhiṃ  sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
     [389]   Ekamantaṃ  nisinno  kho  jayaseno  rājakumāro  aciravataṃ
samaṇuddesaṃ   etadavoca   sutaṃ   metaṃ   bho   aggivessana   idha   bhikkhu
appamatto     ātāpī    pahitatto    viharanto    phuseyya    cittassa
ekaggatanti   .  evametaṃ  rājakumāra  evametaṃ  rājakumāra  idha  bhikkhu
appamatto     ātāpī    pahitatto    viharanto    phuseyya    cittassa
ekaggatanti   .   sādhu   me  bhavaṃ  aggivessano  yathāsutaṃ  yathāpariyattaṃ
dhammaṃ desetūti.
     [390]  Na  kho  te  ahaṃ  rājakumāra sakkomi yathāsutaṃ yathāpariyattaṃ
dhammaṃ   dassetuṃ   2-   ahañcarahi  te  rājakumāra  yathāsutaṃ  yathāpariyattaṃ
dhammaṃ   deseyyaṃ   tavañca   me   bhāsitassa   atthaṃ   na  ājāneyyāsi
so   mamassa   kilamatho   sā   mamassa  vihesāti  .  desetu  me  bhavaṃ
aggivessano    yathāsutaṃ    yathāpariyattaṃ   dhammaṃ   appevanāmahaṃ   bhoto
@Footnote: 1 Po. Ma. Yu. araññakuṭikāyaṃ .  2 Po. Ma. Yu. desetuṃ.
Aggivessanassa   bhāsitassa   atthaṃ   ājāneyyanti   .   deseyyaṃ  kho
te   ahaṃ   rājakumāra   yathāsutaṃ   yathāpariyattaṃ   dhammaṃ  sace  me  tvaṃ
bhāsitassa   atthaṃ   ājāneyyāsi   iccetaṃ   kusalaṃ  no  ce  me  tvaṃ
bhāsitassa   atthaṃ   ājāneyyāsi   yathāsake  tiṭṭheyyāsi  na  maṃ  tattha
uttariṃ   paṭipuccheyyāsīti   .  desetu  me  bhavaṃ  aggivessano  yathāsutaṃ
yathāpariyattaṃ    dhammaṃ   sace   ahaṃ   bhoto   aggivessanassa   bhāsitassa
atthaṃ    ājāneyyāmi    iccetaṃ    kusalaṃ   no   ce   ahaṃ   bhoto
aggivessanassa   bhāsitassa   atthaṃ   ājānissāmi   yathāsake  tiṭṭhissāmi
nāhaṃ tattha bhavantaṃ aggivessanaṃ uttariṃ paṭipucchissāmīti.
     [391]  Atha  kho  aciravato  samaṇuddeso  jayasenassa rājakumārassa
yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  desesi . Evaṃ vutte jayaseno rājakumāro
aciravataṃ    samaṇuddesaṃ    etadavoca    aṭṭhānametaṃ   bho   aggivessana
anavakāso    yaṃ    bhikkhu   appamatto   ātāpī   pahitatto   viharanto
phuseyya   cittassa   ekaggatanti   .   atha  kho  jayaseno  rājakumāro
aciravatassa   samaṇuddesassa   aṭṭhānattañca   anavakāsattañca   pavedetvā
uṭṭhāyāsanā  pakkāmi  .  atha  kho  aciravato  samaṇuddeso acirapakkante
jayasene  rājakumāre  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  aciravato
samaṇuddeso    yāvatako    ahosi    jayasenena   rājakumārena   saddhiṃ
kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
     [392]   Evaṃ   vutte   bhagavā  aciravataṃ  samaṇuddesaṃ  etadavoca
taṃ    kutettha   aggivessana   labbhā   yaṃ   taṃ   nekkhammena   ñātabbaṃ
nekkhammena   daṭṭhabbaṃ   nekkhammena   pattabbaṃ  nekkhammena  sacchikātabbaṃ
taṃ  vata  jayaseno  rājakumāro  kāmamajjhe  vasanto  kāme  paribhuñjanto
kāmavitakkehi       khajjamāno       kāmapariḷāhena      pariḍayhamāno
kāmapariyesanāya   ussukko   ñassati   vā   dakkhati   vā   sacchi   vā
karissatīti netaṃ ṭhānaṃ vijjati.
     [393]    Seyyathāpissu   aggivessana   dve   hatthidammā   vā
assadammā   vā  godammā  vā  sudantā  suvinītā  .  dve  hatthidammā
vā   assadammā   vā   godammā   vā  adantāva  avinītā  .  taṃ  kiṃ
maññasi   aggivessana   ye   te   dve   hatthidammā   vā  assadammā
vā   godammā  vā  sudantā  suvinītā  api  nu  te  dantā  dantakāraṇaṃ
gaccheyyuṃ dantāva dantabhūmiṃ sampāpuṇeyyunti. Evaṃ bhante.
     {393.1}   Ye  panete  dve  hatthidammā  vā  assadammā  vā
godammā  vā  adantā  avinītā  api nu te adantāva dantakāraṇaṃ gaccheyyuṃ
adantāva   dantabhūmiṃ   sampāpuṇeyyuṃ   seyyathāpi   te  dve  hatthidammā
vā   assadammā  vā  godammā  vā  sudantā  suvinītāti  .  no  hetaṃ
bhante   .   evameva   kho  aggivessana  yaṃ  taṃ  nekkhammena  ñātabbaṃ
nekkhammena   daṭṭhabbaṃ   nekkhammena   pattabbaṃ  nekkhammena  sacchikātabbaṃ
taṃ    vata    jayaseno    rājakumāro    kāmamajjhe   vasanto   kāme
Paribhuñjanto       kāmavitakkehi       khajjamāno       kāmapariḷāhena
pariḍayhamāno    kāmapariyesanāya    ussukko    ñassati    vā   dakkhati
vā sacchi vā karissatīti netaṃ ṭhānaṃ vijjati.
     [394]   Seyyathāpi   aggivessana   gāmassa   vā  nigamassa  vā
avidūre   mahāpabbato   .  tamenaṃ  dve  sahāyakā  tamhā  gāmā  vā
nigamā  vā  nikkhamitvā  hatthavilaṅghakena  yena so pabbato tenupasaṅkameyyuṃ
upasaṅkamitvā   eko   sahāyako   heṭṭhāpabbatapāde  tiṭṭheyya  eko
sahāyako    uparipabbataṃ   āroheyya   .   tamenaṃ   heṭṭhāpabbatapāde
ṭhito    sahāyako    uparipabbate    ṭhitaṃ    sahāyakaṃ    evaṃ   vadeyya
yaṃ    samma    kiṃ    tvaṃ    passasi    uparipabbate   ṭhitoti   .   so
evaṃ    vadeyya    passāmi    kho   ahaṃ   samma   uparipabbate   ṭhito
ārāmarāmaṇeyyakaṃ           vanarāmaṇeyyakaṃ           bhūmirāmaṇeyyakaṃ
pokkharaṇirāmaṇeyyakanti.
     {394.1}  So  evaṃ  vadeyya  aṭṭhānaṃ  kho etaṃ samma anavakāso
yaṃ    tvaṃ    uparipabbate    ṭhito    passeyyāsi    ārāmarāmaṇeyyakaṃ
vanarāmaṇeyyakaṃ      bhūmirāmaṇeyyakaṃ      pokkharaṇirāmaṇeyyakanti     .
Tamenaṃ   uparipabbate   ṭhito   sahāyo   heṭṭhimapabbatapādaṃ   orohitvā
taṃ   sahāyakaṃ   bāhāya   gahetvā   uparipabbataṃ   āropetvā   muhuttaṃ
assāsetvā   evaṃ   vadeyya   yaṃ  samma  kiṃ  tvaṃ  passasi  uparipabbate
ṭhitoti   .   so  evaṃ  vadeyya  passāmi  kho  ahaṃ  samma  uparipabbate
ṭhito       ārāmarāmaṇeyyakaṃ      vanarāmaṇeyyakaṃ      bhūmirāmaṇeyyakaṃ
Pokkharaṇirāmaṇeyyakanti.
     {394.2}  So evaṃ vadeyya idāneva kho te samma bhāsitaṃ mayaṃ evaṃ
ājānāma  aṭṭhānaṃ  kho  etaṃ  samma  anavakāso yaṃ tvaṃ uparipabbate ṭhito
passeyyāsi     ārāmarāmaṇeyyakaṃ     vanarāmaṇeyyakaṃ    bhūmirāmaṇeyyakaṃ
pokkharaṇirāmaṇeyyakanti   .   idāneva  ca  pana  te  bhāsitaṃ  mayaṃ  evaṃ
ājānāma  passāmi  kho  ahaṃ  samma  uparipabbate ṭhito ārāmarāmaṇeyyakaṃ
vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakanti.
     {394.3}  So  evaṃ  vadeyya  tathā  hi panāhaṃ samma iminā mahatā
pabbatena   āvuṭo  1-  diṭṭheyyaṃ  nāddasanti  .  evameva  kho  ato
mahantatarena   kho   aggivessana  avijjākkhandhena  jayaseno  rājakumāro
āvuṭo   nivuṭo  ovuṭo  pariyonaddho  .  so  vata  yantaṃ  nekkhammena
ñātabbaṃ    nekkhammena   daṭṭhabbaṃ   nekkhammena   pattabbaṃ   nekkhammena
sacchikātabbaṃ  taṃ  vata  jayaseno  rājakumāro  kāmamajjhe  vasanto  kāme
paribhuñjanto   kāmavitakkehi   khajjamāno   kāmapariḷāhena   pariḍayhamāno
kāmapariyesanāya   ussukko   ñassati   vā   dakkhati   vā   sacchi   vā
karissatīti  netaṃ  ṭhānaṃ  vijjatīti  .  sace  kho  taṃ aggivessana jayasenassa
rājakumārassa    imā    dve    upamā    paṭibhāseyyuṃ   anacchariyante
jayaseno    rājakumāro   pasīdeyya   pasanno   ca   te   pasannākāraṃ
kareyyāti   .   kuto   pana   maṃ   bhante   jayasenassa   rājakumārassa
imā   dve   upamā   paṭibhāsissanti   anacchariyā   pubbe  assutapubbā
@Footnote: 1 Yu. āvaṭo.
Seyyathāpi bhagavantanti.
     [395]   Seyyathāpi   aggivessana  rājā  khattiyo  muddhāvasitto
nāgavanikaṃ   āmantesi   ehi   tvaṃ   samma   nāgavanika   rañño   nāgaṃ
abhirūhitvā    nāgavanaṃ    pavisitvā   āraññanāgaṃ   atipassitvā   rañño
nāgassa   gīvāyaṃ   upanibandhāhīti   .   evaṃ  devāti  kho  aggivessana
nāgavaniko    rañño    khattiyassa   muddhāvasittassa   paṭissutvā   rañño
nāgaṃ    abhirūhitvā    nāgavanaṃ    pavisitvā   āraññanāgaṃ   atipassitvā
rañño    nāgassa   gīvāyaṃ   upanibandhati   .   tamenaṃ   rañño   nāgo
abbhokāsaṃ   nīharati   .   ettāvatā   kho   aggivessana   āraññako
nāgo   abbhokāsagato   hoti  .  ettha  1-  gedhā  hi  aggivessana
āraññakā   nāgā   yadidaṃ   nāgavanaṃ   .   tamenaṃ   nāgavaniko  rañño
khattiyassa   muddhāvasittassa   ārocesi   abbhokāsagato   kho  te  2-
deva   āraññako   nāgoti   .  tamenaṃ  rājā  khattiyo  muddhāvasitto
hatthidamakaṃ   āmantesi   ehi   tvaṃ   samma   hatthidamaka  āraññakaṃ  nāgaṃ
damayāhi    āraññakānañceva   sīlānaṃ   abhinimmadanāya   āraññakānañceva
sarasaṅkappānaṃ    abhinimmadanāya    āraññakānañceva   darathakilamathapariḷāhānaṃ
abhinimmadanāya        gāmante       abhiramāpanāya       manussakantesu
sīlesu samādapanāyāti.
     {395.1}   Evaṃ   devāti  kho  aggivessana  hatthidamako  rañño
khattiyassa     muddhāvasittassa    paṭissutvā    mahantaṃ    thambhaṃ    paṭhaviyaṃ
nikkhanitvā      āraññakassa      nāgassa      gīvāyaṃ      upanibandhati
@Footnote: 1 Sī. Yu. etagedhā .  2 Ma. Yu. teti na dissati.
Āraññakānañceva      sīlānaṃ      abhinimmadanāya      āraññakānañceva
sarasaṅkappānaṃ      abhinimmadanāya      āraññakānañceva     darathakilamatha-
pariḷāhānaṃ    abhinimmadanāya    gāmante   abhiramāpanāya   manussakantesu
sīlesu  samādapanāya  .  tamenaṃ  hatthidamako yā sā vācā nelā kaṇṇasukhā
pemaniyā   hadayaṅgamā   porī   bahujanakantā   bahujanamanāpā   tathārūpāhi
vācāhi   samudācarati   .   yato   kho  aggivessana  āraññako  nāgo
hatthidamakassa   yā   sā  vācā  nelā  kaṇṇasukhā  pemaniyā  hadayaṅgamā
porī   bahujanakantā   bahujanamanāpā  tathārūpāhi  vācāhi  samudācariyamāno
sussusati    sotaṃ    odahati   aññā   cittaṃ   upaṭṭhapeti   .   tamenaṃ
hatthidamako    uttariṃ    tiṇaghāsodakaṃ    anuppavecchati   .   yato   kho
aggivessana    [1]-   āraññako   nāgo   hatthidamakassa   tiṇaghāsodakaṃ
paṭiggaṇhāti  .  tatra  hatthidamakassa  evaṃ  hoti  jīvissati  khodāni [2]-
āraññako   nāgoti   .   tamenaṃ   hatthidamako  uttariṃ  kāraṇaṃ  kāreti
ādissa 3- bho nikkhipa bhoti.
     {395.2}   Yato   kho  aggivessana  rañño  nāgo  hatthidamakassa
ādānanikkhepe  vacanakaro  hoti  ovādapaṭikaroti  .  tamenaṃ  hatthidamako
uttariṃ   kāraṇaṃ   kāreti   abhikkama  bho  paṭikkama  bhoti  .  yato  kho
aggivessana   rañño   nāgo   hatthidamakassa   abhikkamapaṭikkame  vacanakaro
hoti  ovādapaṭikaroti  .  tamenaṃ  hatthidamako uttariṃ kāraṇaṃ kāreti uṭṭhaha
bho  nipajja  4-  bhoti . Yato kho aggivessana rañño nāgo hatthidamakassa
@Footnote: 1 Yu. rañño .  2 Sī. Yu. rañño .  3 Po. Ma. ādiya .  4 Ma. Yu. nisīda.
Uṭṭhānanipajjāya   1-   vacanakaro   hoti   ovādapaṭikaroti   .  tamenaṃ
hatthidamako   uttariṃ   āneñjaṃ   nāma  kāraṇaṃ  kāreti  mahantassa  phalakaṃ
soṇḍāya   upanibandhati   tomarahattho   ca   puriso   uparigīvāya  nisinno
hoti   samantato   ca   tomarahatthā  purisā  parivāretvā  ṭhitā  honti
hatthidamako   ca   dīghaṃ   tomarayaṭṭhiṃ   gahetvā   purato  ṭhito  hoti .
So   āneñjakāraṇaṃ   kāriyamāno   neva   purime  pāde  copeti  na
pacchime   pāde   copeti   na   purimaṃ   kāyaṃ   copeti   na   pacchimaṃ
kāyaṃ   copeti   na   sīsaṃ   copeti   na   kaṇṇe  copeti  na  dante
copeti   na   naṅguṭṭhaṃ   copeti   na   soṇḍaṃ  copeti  .  so  hoti
rañño    nāgo   khamo   sattippahārānaṃ   asippahārānaṃ   usuppahārānaṃ
parasattuppahārānaṃ         bheripaṇḍavasaṅkhadiṇḍimaninnādasaddānaṃ        2-
sabbavaṅkadosanihataninnitakasāvo  rājāraho  rājabhoggo  rañño  aṅgantve
saṅkhaṃ gacchati.
     [396]  Evameva  kho  aggivessana  idha tathāgato loke uppajjati
arahaṃ     sammāsambuddho     vijjācaraṇasampanno     sugato     lokavidū
anuttaro    purisadammasārathi    satthā    devamanussānaṃ   buddho   bhagavā
so   imaṃ   lokaṃ   sadevakaṃ   samārakaṃ   sabrahmakaṃ  sassamaṇabrāhmaṇiṃ  pajaṃ
sadevamanussaṃ   sayaṃ   abhiññā   sacchikatvā  pavedeti  so  dhammaṃ  deseti
ādikalyāṇaṃ    majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ
kevalaparipuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   pakāseti   .   taṃ  dhammaṃ  suṇāti
@Footnote: 1 Ma. Yu. uṭṭhānanisajjāya .  2 Yu. bheripaṇavasaṅkhatinavaninnādasaddānaṃ.
Gahapati   vā  gahapatiputto  vā  aññatarasmiṃ  vā  kule  pacchājāto  1-
so  taṃ  dhammaṃ  sutvā  tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena
samannāgato    iti    paṭisañcikkhati    sambādho   gharāvāso   rajāpatho
abbhokāso     pabbajjā     nayidaṃ     sukaraṃ    agāraṃ    ajjhāvasatā
ekantaparipuṇṇaṃ     ekantaparisuddhaṃ     saṅkhalikhitaṃ     brahmacariyaṃ    carituṃ
yannūnāhaṃ   kesamassuṃ   ohāretvā   kāsāyāni  vatthāni  acchādetvā
agārasmā anagāriyaṃ pabbajeyyanti.
     {396.1}  So  aparena  samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ
vā   bhogakkhandhaṃ   pahāya   appaṃ  vā  ñātiparivaṭṭaṃ  pahāya  mahantaṃ  vā
ñātiparivaṭṭaṃ    pahāya   kesamassuṃ   ohāretvā   kāsāyāni   vatthāni
acchādetvā   agārasmā   anagāriyaṃ  pabbaji  2-  .  ettāvatā  kho
aggivessana   ariyasāvako   abbhokāsagato  hoti  .  ettha  gedhā  hi
aggivessana   devamanussā   yadidaṃ   pañcakāmaguṇā   .  tamenaṃ  tathāgato
uttariṃ   vineti   ehi   tvaṃ   bhikkhu  sīlavā  hohi  pātimokkhasaṃvarasaṃvuto
viharāhi    ācāragocarasampanno    aṇumattesu    vajjesu    bhayadassāvī
samādāya sikkhassu sikkhāpadesūti.
     {396.2}   Yato   kho   aggivessana  ariyasāvako  sīlavā  hoti
pātimokkhasaṃvarasaṃvuto     viharati     ācāragocarasampanno     aṇumattesu
vajjesu  bhayadassāvī  samādāya  sikkhati  sikkhāpadesu  .  tamenaṃ  tathāgato
uttariṃ  vineti  ehi  tvaṃ  bhikkhu  indriyesu  guttadvāro  hohi  cakkhunā
rūpaṃ   disvāna   mā   nimittaggāhī   .pe.   so  ime  pañca  nīvaraṇe
@Footnote: 1 Ma. paccājāto .  2 Po. Ma. Yu. pabbajati.
Pahāya   cetaso  upakkilese  paññāya  dubbalīkaraṇe  kāye  kāyānupassī
viharati  ātāpī  sampajāno  satimā  vineyya  loke  abhijjhādomanassaṃ .
Vedanāsu    .pe.    citte    ...   dhammesu   dhammānupassī   viharati
ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ.
     [397]  Seyyathāpi  aggivessana  hatthidamako  mahantaṃ  thambhaṃ  paṭhaviyaṃ
nikkhanitvā   āraññakassa   nāgassa  gīvāyaṃ  upanibandhati  āraññakānañceva
sīlānaṃ  abhinimmadanāya  āraññakānañceva  sarasaṅkappānaṃ  1-  abhinimmadanāya
āraññakānañceva     darathakilamathapariḷāhānaṃ     abhinimmadanāya    gāmante
abhiramāpanāya     manussakantesu     sīlesu     samādapanāya    evameva
kho    aggivessana    ariyasāvakassa    ime    cattāro   satipaṭṭhānā
cetaso  upanibandhā  nāma  honti  gehasitānañceva  sīlānaṃ  abhinimmadanāya
gehasitānañceva     sarasaṅkappānaṃ     abhinimmadanāya     gehasitānañceva
darathakilamathapariḷāhānaṃ       abhinimmadanāya       ñāyassa       adhigamāya
nibbānassa sacchikiriyāya.
     [398]  Tamenaṃ  tathāgato  uttariṃ  vineti  ehi  tvaṃ  bhikkhu kāye
kāyānupassī   viharāhi   mā   ca   kāyūpasañhitaṃ   vitakkaṃ   vitakkesi .
Vedanāsu   ...   citte  ...  dhammesu  dhammānupassī  viharāhi  mā  ca
dhammūpasañhitaṃ   vitakkaṃ   vitakkesīti   .   so   vitakkavicārānaṃ   vūpasamā
ajjhattaṃ    sampasādanaṃ    cetaso    ekodibhāvaṃ    avitakkaṃ    avicāraṃ
samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ   .pe.   tatiyaṃ   jhānaṃ   ...  catutthaṃ
@Footnote: 1 Yu. saṅkappānaṃ.
Jhānaṃ upasampajja viharati.
     [399]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
pubbenivāsānussatiñāṇāya   cittaṃ   abhininnāmeti   .   so   anekavihitaṃ
pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekampi   jātiṃ   dvepi   jātiyo
.pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     [400]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte   sattānaṃ
cutūpapātañāṇāya    cittaṃ   abhininnāmeti   .   so   dibbena   cakkhunā
visuddhena   atikkantamānusakena   satte   passati  cavamāne  upapajjamāne
hīne   paṇīte  suvaṇṇe  dubbaṇṇe  sugate  duggate  .pe.  yathākammūpage
satte pajānāti.
     [401]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ   dukkhanti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ
pajānāti   .   ime  āsavāti  yathābhūtaṃ  pajānāti  ayaṃ  āsavasamudayoti
yathābhūtaṃ     pajānāti    ayaṃ    āsavanirodhoti    yathābhūtaṃ    pajānāti
ayaṃ     āsavanirodhagāminī     paṭipadāti     yathābhūtaṃ    pajānāti   .
Tassa   evaṃ   jānato   evaṃ   passato   kāmāsavāpi   cittaṃ  vimuccati
bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati  vimuttasmiṃ
vimuttamiti    ñāṇaṃ    hoti    khīṇā    jāti   vusitaṃ   brahmacariyaṃ   kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti pajānāti.
     [402]   So   bhikkhu  khamo  sītassa  uṇhassa  jighacchāya  pipāsāya
ḍaṃsamakasavātātapasiriṃsapasamphassānaṃ     duruttānaṃ    durāgatānaṃ    vacanapathānaṃ
uppannānaṃ   sārīrikānaṃ   vedanānaṃ   dukkhānaṃ   tippānaṃ  kharānaṃ  kaṭukānaṃ
asātānaṃ    amanāpānaṃ    pāṇaharānaṃ    adhivāsikajātiko    hoti   .
Sabbarāgadosamohanihata  ninnitakasāvo  āhuneyyo  pāhuneyyo dakkhiṇeyyo
añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassa.
     [403]   Mahallako   cepi   aggivessana  rañño  nāgo  adanto
avinīto    kālaṃ    karoti    adantamaraṇaṃ    mahallako   rañño   nāgo
mato  1-  kālakatotveva  saṅkhaṃ  gacchati  .  majjhimo  cepi  aggivessana
rañño  nāgo  ...  daharo  cepi  aggivessana  rañño  nāgo  adanto
avinīto   kālaṃ   karoti   adantamaraṇaṃ   daharo   rañño   nāgo   mato
kālakatotveva   saṅkhaṃ   gacchati   evameva   kho   aggivessana   thero
cepi   bhikkhu   akhīṇāsavo   kālaṃ   karoti   adantamaraṇaṃ   thero   bhikkhu
mato   kālakatotveva   saṅkhaṃ   gacchati   .  majjhimo  cepi  aggivessana
bhikkhu   ...   navo  cepi  aggivessana  bhikkhu  akhīṇāsavo  kālaṃ  karoti
adantamaraṇaṃ navo bhikkhu mato kālakatotveva saṅkhaṃ gacchati.
@Footnote: 1 Ma. Yu. matoti na dissati.
     [404]   Mahallako   cepi   aggivessana  rañño  nāgo  sudanto
suvinīto    kālaṃ    karoti    dantamaraṇaṃ    mahallako    rañño   nāgo
mato   kālakatotveva   saṅkhaṃ   gacchati   .  majjhimo  cepi  aggivessana
rañño  nāgo  ...  daharo  cepi  aggivessana  rañño  nāgo  sudanto
suvinīto    kālaṃ   karoti   dantamaraṇaṃ   daharo   rañño   nāgo   mato
kālakatotveva   saṅkhaṃ   gacchati   evameva   kho   aggivessana   thero
cepi    bhikkhu    khīṇāsavo   kālaṃ   karoti   dantamaraṇaṃ   thero   bhikkhu
mato   kālakatotveva   saṅkhaṃ   gacchati   .  majjhimo  cepi  aggivessana
bhikkhu   ...   navo   cepi  aggivessana  bhikkhu  khīṇāsavo  kālaṃ  karoti
dantamaraṇaṃ navo bhikkhu mato kālakatotveva saṅkhaṃ gacchatīti.
     Idamavoca   bhagavā   attamano   aciravato   samaṇuddeso   bhagavato
bhāsitaṃ abhinandīti.
                 Dantabhūmisuttaṃ niṭṭhitaṃ pañcamaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 14 page 260-272. https://84000.org/tipitaka/read/roman_read.php?B=14&A=5191              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=5191              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=388&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=25              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=388              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3634              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3634              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]