ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                  Mahakaccanabhaddekarattasuttam
     [548]   Evamme   sutam   ekam  samayam  bhagava  rajagahe  viharati
tapodarame   .   atha   kho   ayasma   samiddhi  rattiya  paccusasamayam
paccutthaya    yena    tapodo   tenupasankami   gattani   parisincitum  .
Tapode    gattani   parisincitva   paccuttaritva   ekacivaro   atthasi
gattani   pubbapayamano   .  atha  kho  annatara  devata  abhikkantaya
rattiya   abhikkantavanna   kevalakappam  tapodam  obhasetva  yenayasma
samiddhi tenupasankami upasankamitva ekamantam atthasi.
     [549]   Ekamantam   thita  kho  sa  devata  ayasmantam  samiddhim
etadavoca  dharesi  tvam  bhikkhu  bhaddekarattassa  uddesanca vibhangancati.
Na    kho    aham    avuso    dharemi    bhaddekarattassa   uddesanca
vibhanganca    tvam    panavuso    dharesi    bhaddekarattassa   uddesanca
vibhangancati   .   ahampi   kho   bhikkhu   na   dharemi   bhaddekarattassa
uddesanca    vibhanganca    dharesi   pana   tvam   bhikkhu   bhaddekarattiyo
gathati   .   na   kho   aham  avuso  dharemi  bhaddekarattiyo  gatha
tvam   panavuso   dharesi   bhaddekarattiyo   gathati   .   ahampi  kho
bhikkhu   na   dharemi   bhaddekarattiyo   gatha   ugganhahi   tvam  bhikkhu
bhaddekarattassa    uddesanca    vibhanganca    pariyapunahi    tvam   bhikkhu
bhaddekarattassa  uddesanca  vibhanganca  dharehi  tvam  bhikkhu  bhaddekarattassa
uddesanca      vibhanganca     atthasanhito     bhikkhu     bhaddekarattassa
Uddeso   ca   vibhango   ca   adibrahmacariyakoti   .   idamavoca  sa
devata idam vatva tatthevantaradhayi.
     [550]   Atha   kho  ayasma  samiddhi  tassa  rattiya  accayena
yena    bhagava    tenupasankami   upasankamitva   bhagavantam   abhivadetva
ekamantam   nisidi  .  ekamantam  nisinno  kho  ayasma  samiddhi  bhagavantam
etadavoca   idhaham   bhante   rattiya   paccusasamayam   paccutthaya   yena
tapodo    tenupasankamim    gattani   parisincitum   .   tapode   gattani
parisincitva      paccuttaritva     ekacivaro     atthasim     gattani
pubbapayamano   .   atha   kho  bhante  annatara  devata  abhikkantaya
rattiya   abhikkantavanna   kevalakappam   tapodam   obhasetva   yenaham
tenupasankami    upasankamitva    ekamantam    atthasi   ekamantam   thita
kho   sa   devata  mam  etadavoca  dharesi  tvam  bhikkhu  bhaddekarattassa
uddesanca vibhangancati.
     {550.1}  Evam  vutte  aham  bhante  tam  devatam etadavocam na kho
aham    avuso    dharemi    bhaddekarattassa    uddesanca    vibhanganca
tvam       panavuso      dharesi      bhaddekarattassa      uddesanca
vibhangancati   .   ahampi   kho   bhikkhu   na   dharemi   bhaddekarattassa
uddesanca    vibhanganca    dharesi   pana   tvam   bhikkhu   bhaddekarattiyo
gathati   .   na   kho   aham  avuso  dharemi  bhaddekarattiyo  gatha
tvam   panavuso   dharesi   bhaddekarattiyo   gathati   .   ahampi  kho
bhikkhu   na   dharemi   bhaddekarattiyo   gatha   ugganhahi   tvam  bhikkhu
Bhaddekarattassa    uddesanca    vibhanganca    pariyapunahi    tvam   bhikkhu
bhaddekarattassa  uddesanca  vibhanganca  dharehi  tvam  bhikkhu  bhaddekarattassa
uddesanca      vibhanganca     atthasanhito     bhikkhu     bhaddekarattassa
uddeso   ca   vibhango   ca   adibrahmacariyakoti  .  idamavoca  bhante
sa  devata  idam  vatva  tatthevantaradhayi  .  sadhu  me  bhante bhagava
bhaddekarattassa   uddesanca   vibhanganca   desetuti   .   tenahi   bhikkhu
sunahi    sadhukam    manasikarohi   bhasissamiti   .   evambhanteti   kho
ayasma samiddhi bhagavato paccassosi.
     [551] Bhagava etadavoca
          atitam nanvagameyya           nappatikankhe anagatam
          yadatitampahinantam               appattanca anagatam
          paccuppannanca yo dhammam    tattha tattha vipassati
          asamhiram asankuppam                tam viddha manubruhaye
          ajjeva kiccamatappam          ko janna maranam suve
          na hi no sangarantena         mahasenena maccuna
          evamviharimatapim               ahorattamatanditam
          tam ve bhaddekarattoti          santo acikkhate muniti.
Idamavoca bhagava idam vatvana sugato utthayasana viharam pavisi.
     [552]  Atha  kho  tesam  bhikkhunam  acirapakkantassa bhagavato etadahosi
idam  kho  no  avuso  bhagava  sankhittena  uddesam uddisitva vittharena
Attham avibhajitva utthayasana viharam pavittho
          atitam nanvagameyya           nappatikankhe anagatam
          yadatitampahinantam               appattanca anagatam
          paccuppannanca yo dhammam    tattha tattha vipassati
          asamhiram asankuppam                tam viddha manubruhaye
          ajjeva kiccamatappam           ko janna maranam suve
          na hi no sangarantena          mahasenena maccuna
          evamviharimatapim                ahorattamatanditam
          tam ve bhaddekarattoti          santo acikkhate muniti
ko   nu   kho   imassa   bhagavata   sankhittena   uddesassa  udditthassa
vittharena  attham  avibhattassa  vittharena  attham  vibhajeyyati  .  atha kho
tesam   bhikkhunam   etadahosi   ayam   kho   ayasma  mahakaccano  satthu
ceva    samvannito    sambhavito    ca   vinnunam   sabrahmacarinam   pahoti
cayasma    mahakaccano    imassa   bhagavata   sankhittena   uddesassa
udditthassa   vittharena   attham   avibhattassa   vittharena   attham  vibhajitum
yannuna  mayam  yenayasma  mahakaccano  tenupasankameyyama  upasankamitva
ayasmantam mahakaccanam etamattham patipuccheyyamati.
     [553]  Atha  kho  te bhikkhu yenayasma mahakaccano tenupasankamimsu
upasankamitva   ayasmata   mahakaccanena   saddhim  sammodimsu  sammodaniyam
katham    saraniyam    vitisaretva    ekamantam   nisidimsu   .   ekamantam
Nisinna   kho   te   bhikkhu   ayasmantam   mahakaccanam  etadavocum  idam
kho   no   avuso   kaccana   bhagava  sankhittena  uddesam  uddisitva
vittharena attham avibhajitva utthayasana viharam pavittho
     atitam nanvagameyya      .pe.
     Tam    ve    bhaddekarattoti        santo    acikkhate   muniti
tesanno    avuso    kaccana    amhakam    acirapakkantassa   bhagavato
etadahosi   idam   kho   no   avuso   bhagava   sankhittena   uddesam
uddisitva vittharena attham avibhajitva utthayasana viharam pavittho
     atitam nanvagameyya      .pe.
     Tam    ve    bhaddekarattoti        santo    acikkhate   muniti
ko   nu   kho   imassa   bhagavata   sankhittena   uddesassa  udditthassa
vittharena   attham   avibhattassa  vittharena  attham  vibhajeyyati  tesanno
avuso  kaccana  amhakam  etadahosi  ayam  kho  ayasma  mahakaccano
satthu    ceva    samvannito    sambhavito    ca   vinnunam   sabrahmacarinam
pahoti   cayasma  mahakaccano  imassa  bhagavata  sankhittena  uddesassa
udditthassa   vittharena   attham   avibhattassa   vittharena   ...   attham
vibhajitum   yannuna   mayam   yenayasma   mahakaccano   tenupasankameyyama
upasankamitva    ayasmantam   mahakaccanam   etamattham   patipuccheyyamati
vibhajatayasma mahakaccanoti.
     [554]   Seyyathapi   avuso   puriso   saratthiko   saragavesi
Sarapariyesanancaramano   mahato  rukkhassa  titthato  saravato  atikkammeva
mulam   atikkamma   khandham   sakhapalase   saram   pariyesitabbam   manneyya
evam    sampadamidam    ayasmantanam   satthari   sammukhibhute   tam   bhagavantam
atisitva  1-  amhe  etamattham  patipucchitabbam  mannatha  2-  so  havuso
bhagava   janam   janati   passam   passati  cakkhubhuto  nanabhuto  dhammabhuto
brahmabhuto    vatta   pavatta   atthassa   ninneta   amatassa   data
dhammasami   tathagato   so   ceva   panetassa   kalo  ahosi  3-  yam
bhagavantamyeva  etamattham  patipuccheyyatha  yatha  no  4- bhagava byakareyya
tatha nam dhareyyathati.
     {554.1}    Addhavuso    kaccana    bhagava    janam   janati
passam    passati   cakkhubhuto   nanabhuto   dhammabhuto   brahmabhuto   vatta
pavatta   atthassa   ninneta   amatassa   data   dhammasami   tathagato
so   ceva   panetassa   kalo   ahosi   yam   bhagavantamyeva   etamattham
patipuccheyyama   yatha   no  bhagava  byakareyya  tatha  nam  dhareyyama
apicayasma   mahakaccano   satthu   ceva   samvannito   sambhavito   ca
vinnunam    sabrahmacarinam    pahoti    cayasma    mahakaccano   imassa
bhagavata    sankhittena    uddesassa    udditthassa    vittharena   attham
avibhattassa    vittharena   attham   vibhajitum   vibhajatayasma   mahakaccano
agarukaritvati  .  tenahavuso  sunatha  sadhukam  manasikarotha  bhasissamiti.
Evamavusoti kho te bhikkhu ayasmato mahakaccanassa paccassosum.
@Footnote: 1 Po. atikkamitva .  2 Yu. mannetha .  3 Yu. hoti .  4 Po. Ma. Yu. vo.
     [555]  Ayasma  mahakaccano  etadavoca  yam  kho  no avuso
bhagava   sankhittena   uddesam   uddisitva  vittharena  attham  avibhajitva
utthayasana viharam pavittho
       atitam nanvagameyya       .pe.
       Tam ve bhaddekarattoti      santo acikkhate muniti
imassa   kho   aham  avuso  bhagavata  sankhittena  uddesassa  udditthassa
vittharena attham avibhattassa evam vittharena attham ajanami.
     [556]   Kathancavuso   atitam   anvagameti   .  iti  me  cakkhu
ahosi    atitamaddhanam    iti   rupati   tattha   chandaragapatibaddham   hoti
vinnanam        chandaragapatibaddhatta       vinnanassa       tadabhinandati
tadabhinandanto  atitam  anvagameti  .  iti  me  sotam  ahosi atitamaddhanam
iti  saddati  ...  iti  me  ghanam  ahosi atitamaddhanam iti gandhati ...
Iti  me  jivha  ahosi  atitamaddhanam  iti  rasati  ...  iti me kayo
ahosi   atitamaddhanam   iti   photthabbati  ...  iti  me  mano  ahosi
atitamaddhanam   iti   dhammati   tattha   chandaragapatibaddham   hoti   vinnanam
chandaragapatibaddhatta      vinnanassa      tadabhinandati      tadabhinandanto
atitam anvagameti. Evam kho avuso atitam anvagameti.
     [557]   Kathancavuso   atitam   nanvagameti  .  iti  me  cakkhu
ahosi   atitamaddhanam   iti   rupati   tattha   na  chandaragapatibaddham  hoti
vinnanam    na    chandaragapatibaddhatta    vinnanassa    na    tadabhinandati
Na   tadabhinandanto   atitam   nanvagameti   .   iti  me  sotam  ahosi
atitamaddhanam   iti   saddati  ...  iti  me  ghanam  ahosi  atitamaddhanam
iti  gandhati  ...  iti  me  jivha  ahosi atitamaddhanam iti rasati ...
Iti  me  kayo  ahosi  atitamaddhanam  iti  photthabbati  ...  iti  me
mano   ahosi   atitamaddhanam   iti   dhammati  tattha  na  chandaragapatibaddham
hoti       vinnanam      na      chandaragapatibaddhatta      vinnanassa
na   tadabhinandati   na   tadabhinandanto  atitam  nanvagameti  .  evam  kho
avuso atitam nanvagameti.
     [558]   Kathancavuso   anagatam   patikankhati   .  iti  me  cakkhu
siya   anagatamaddhanam   iti   rupati   appatiladdhassa   patilabhaya  cittam
panidahati     cetaso     panidhanapaccaya     tadabhinandati    tadabhinandanto
anagatam   patikankhati   .   iti   me   sotam  siya  anagatamaddhanam  iti
saddati  ...  iti  me  ghanam  siya  anagatamaddhanam  iti  gandhati ...
Iti  me  jivha  siya  anagatamaddhanam  iti  rasati  ... Iti me kayo
siya   anagatamaddhanam   iti   photthabbati  ...  iti  me  mano  siya
anagatamaddhanam    iti    dhammati    appatiladdhassa    patilabhaya   cittam
panidahati     cetaso     panidhanapaccaya     tadabhinandati    tadabhinandanto
anagatam patikankhati. Evam kho avuso anagatam patikankhati.
     [559]   Kathancavuso   anagatam  nappatikankhati  .  iti  me  cakkhu
siya   anagatamaddhanam   iti   rupati   appatiladdhassa   patilabhaya  cittam
Na    panidahati    cetaso    apanidhanapaccaya    na    tadabhinandati    na
tadabhinandanto    anagatam   nappatikankhati   .   iti   me   sotam   siya
anagatamaddhanam  iti  saddati  ...  iti  me  ghanam  siya anagatamaddhanam
iti  gandhati  ...  iti  me  jivha siya anagatamaddhanam iti rasati ...
Iti  me  kayo  siya  anagatamaddhanam  iti  photthabbati  ...  iti me
mano   siya   anagatamaddhanam   iti   dhammati  appatiladdhassa  patilabhaya
cittam    na    panidahati    cetaso    apanidhanapaccaya   na   tadabhinandati
na   tadabhinandanto   anagatam   nappatikankhati   .   evam   kho   avuso
anagatam nappatikankhati.
     [560]    Kathancavuso    paccuppannesu    dhammesu   samhirati  .
Yancavuso   cakkhu   ye   ca   rupa   ubhayametam   paccuppannam  tasmimyeva
paccuppanne    chandaragapatibaddham    hoti   vinnanam   chandaragapatibaddhatta
vinnanassa        tadabhinandati        tadabhinandanto       paccuppannesu
dhammesu  samhirati  .  yancavuso  sotam  ye  ca  sadda  ...  yancavuso
ghanam  ye  ca gandha ... Ya cavuso jivha ye ca rasa ... Yo cavuso
kayo  ye  ca  photthabba  ... Yo cavuso mano ye ca dhamma ubhayametam
paccuppannam        tasmimyeva        paccuppanne       chandaragapatibaddham
hoti         vinnanam         chandaragapatibaddhatta        vinnanassa
tadabhinandati    tadabhinandanto    paccuppannesu    dhammesu    samhirati   .
Evam kho avuso paccuppannesu dhammesu samhirati.
     [561]   Kathancavuso   paccuppannesu   dhammesu   na   samhirati .
Yancavuso   cakkhu   ye   ca   rupa   ubhayametam   paccuppannam  tasmimyeva
paccuppanne      na     chandaragapatibaddham     hoti     vinnanam     na
chandaragapatibaddhatta       vinnanassa      na      tadabhinandati      na
tadabhinandanto    paccuppannesu   dhammesu   na   samhirati   .   yancavuso
sotam  ye  ca  sadda ... Yancavuso ghanam ye ca gandha ... Ya cavuso
jivha ye ca rasa ... Yo cavuso kayo ye ca photthabba ... Yo cavuso
mano   ye  ca  dhamma  ubhayametam  paccuppannam  tasmimyeva  paccuppanne  na
chandaragapatibaddham      hoti     vinnanam     na     chandaragapatibaddhatta
vinnanassa     na    tadabhinandati    na    tadabhinandanto    paccuppannesu
dhammesu   na  samhirati  .  evam  kho  avuso  paccuppannesu  dhammesu  na
samhirati.
     [562]  Yam  kho  no  avuso bhagava sankhittena uddesam uddisitva
vittharena attham avibhajitva utthayasana viharam pavittho
       atitam nanvagameyya     .pe.
       Tam ve bhaddekarattoti    santo acikkhate muniti
imassa   kho   aham  avuso  bhagavata  sankhittena  uddesassa  udditthassa
vittharena   attham   avibhattassa   evam   vittharena   attham   ajanami
akankhamana   ca   pana  tumhe  ayasmanto  bhagavantamyeva  upasankamitva
etamattham   patipuccheyyatha   yatha   vo   bhagava   byakaroti  tatha  nam
dhareyyathati.
     [563]   Atha  kho  te  bhikkhu  ayasmato  mahakaccanassa  bhasitam
abhinanditva   anumoditva   utthayasana   yena   bhagava  tenupasankamimsu
upasankamitva   bhagavantam   abhivadetva   ekamantam  nisidimsu  .  ekamantam
nisinna   kho   te   bhikkhu   bhagavantam  etadavocum  yam  kho  no  bhante
bhagava   sankhittena   uddesam   uddisitva  vittharena  attham  avibhajitva
utthayasana viharam pavittho
      atitam nanvagameyya      .pe.
      Tam    ve    bhaddekarattoti        santo   acikkhate   muniti
tesanno   bhante   amhakam   acirapakkantassa   bhagavato  etadahosi  idam
kho   no   avuso  bhagava  sankhittena  uddesam  uddisitva  vittharena
attham avibhajitva utthayasana viharam pavittho
        atitam nanvagameyya          nappatikankhe anagatam
        yadatitampahinantam              appattanca anagatam
        paccuppannanca yo dhammam   tattha tattha vipassati
        asamhiram asankuppam               tam viddha manubruhaye
        ajjeva kiccamatappam         ko janna maranam suve
        na hi no sangarantena        mahasenena maccuna
        evamviharimatapim               ahorattamatanditam
        tam ve bhaddekarattoti         santo acikkhate muniti
ko   nu   kho   imassa   bhagavata   sankhittena   uddesassa  udditthassa
Vittharena   attham   avibhattassa  vittharena  attham  vibhajeyyati  tesanno
bhante    amhakam    etadahosi   ayam   kho   ayasma   mahakaccano
satthu    ceva    samvannito    sambhavito    ca   vinnunam   sabrahmacarinam
pahoti   cayasma  mahakaccano  imassa  bhagavata  sankhittena  uddesassa
udditthassa   vittharena   attham   avibhattassa   vittharena   attham  vibhajitum
yannuna     mayam     yenayasma     mahakaccano    tenupasankameyyama
upasankamitva    ayasmantam   mahakaccanam   etamattham   patipuccheyyamati
atha   kho   mayam   bhante   yenayasma   mahakaccano  tenupasankamimha
upasankamitva     ayasmantam    mahakaccanam    etamattham    patipucchimha
tesanno   bhante  ayasmata  mahakaccanena  imehi  akarehi  imehi
padehi imehi byanjanehi attho vibhattoti.
     [564]   Pandito   bhikkhave   mahakaccano   mahapanno  bhikkhave
mahakaccano  mancepi  [1]-  bhikkhave  etamattham  patipuccheyyatha  ahampi
tam   evamevam   byakareyyam   yathatam   mahakaccanena   byakatam  eso
ceva tassa attho evanca nam dharethati.
     Idamavoca    bhagava    attamana   te   bhikkhu   bhagavato   bhasitam
abhinandunti.
            Mahakaccanabhaddekarattasuttam nitthitam tatiyam.
                       --------
@Footnote: 1 Ma. Yu. etthantare tumheti dissati.



             The Pali Tipitaka in Roman Character Volume 14 page 357-368. https://84000.org/tipitaka/read/roman_read.php?B=14&A=7114&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=7114&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=548&items=17              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=33              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=548              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4487              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4487              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]