ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

                     Uddesavibhangasuttam
     [638]   Evamme   sutam   ekam  samayam  bhagava  savatthiyam  viharati
jetavane   anathapindikassa   arame   .   tatra   kho   bhagava  bhikkhu
amantesi   bhikkhavoti  .  bhadanteti  te  bhikkhu  bhagavato  paccassosum .
Bhagava    etadavoca    uddesavibhangam   vo   bhikkhave   desissami   tam
sunatha   sadhukam   manasikarotha   bhasissamiti   .  evambhanteti  kho  te
bhikkhu bhagavato paccassosum.
     [639]  Bhagava  etadavoca  tatha  tatha bhikkhave bhikkhu upaparikkheyya
yatha    yathassa    1-    upaparikkhato    bahiddha    cassa    vinnanam
avikkhittam    avisatam   ajjhattam   asanthitam   anupadaya   na   paritasseyya
bahiddha    bhikkhave    vinnane   avikkhitte   avisate   sati   ajjhattam
asanthite   anupadaya  aparitassato  ayatim  jatijaramaranadukkhasamudayasambhavo
na    hotiti    .    idamavoca    bhagava    idam    vatvana    sugato
utthayasana viharam pavisi.
     [640]  Atha  kho  tesam  bhikkhunam  acirapakkantassa bhagavato etadahosi
idam  kho  no  avuso  bhagava  sankhittena  uddesam uddisitva vittharena
attham  avibhajitva  utthayasana  viharam  pavittho  tatha tatha bhikkhave bhikkhu
upaparikkheyya   yatha   yathassa   upaparikkhato   bahiddha   cassa  vinnanam
avikkhittam    avisatam   ajjhattam   asanthitam   anupadaya   na   paritasseyya
@Footnote: 1 Ma. yatha yatha.
Bahiddha    bhikkhave    vinnane   avikkhitte   avisate   sati   ajjhattam
asanthite   anupadaya  aparitassato  ayatim  jatijaramaranadukkhasamudayasambhavo
na     hotiti    ko    nu    kho    imassa    bhagavata    sankhittena
uddesassa    udditthassa    vittharena   attham   avibhattassa   vittharena
attham   vibhajeyyati   .   atha  kho  tesam  bhikkhunam  etadahosi  ayam  kho
ayasma    mahakaccano    satthu   ceva   samvannito   sambhavito   ca
vinnunam    sabrahmacarinam    pahoti    cayasma    mahakaccano   imassa
bhagavata    sankhittena    uddesassa    udditthassa    vittharena   attham
avibhattassa    vittharena    attham   vibhajitum   yannuna   mayam   yenayasma
mahakaccano   tenupasankameyyama  upasankamitva  ayasmantam  mahakaccanam
etamattham patipuccheyyamati.
     [641]  Atha  kho  te bhikkhu yenayasma mahakaccano tenupasankamimsu
upasankamitva     ayasmata     mahakaccanena     saddhim     sammodimsu
sammodaniyam    katham    saraniyam   vitisaretva   ekamantam   nisidimsu  .
Ekamantam    nisinna    kho    te    bhikkhu   ayasmantam   mahakaccanam
etadavocum   idam   kho   no   avuso   kaccana   bhagava   sankhittena
uddesam   uddisitva  vittharena  attham  avibhajitva  utthayasana  viharam
pavittho   tatha   tatha   bhikkhave   bhikkhu   upaparikkheyya  yatha  yathassa
upaparikkhato    bahiddha   cassa   vinnanam   avikkhittam   avisatam   ajjhattam
asanthitam   anupadaya   na   paritasseyya   bahiddha   bhikkhave   vinnane
Avikkhitte   avisate   sati   ajjhattam  asanthite  anupadaya  aparitassato
ayatim   jatijaramaranadukkhasamudayasambhavo   na   hotiti   tesanno  avuso
kaccana   amhakam   acirapakkantassa   bhagavato  etadahosi  idam  kho  no
avuso   bhagava   sankhittena   uddesam   uddisitva   vittharena  attham
avibhajitva    utthayasana   viharam   pavittho   tatha   tatha   bhikkhave
bhikkhu    upaparikkheyya   yatha   yathassa   upaparikkhato   bahiddha   cassa
vinnanam    avikkhittam    avisatam    ajjhattam    asanthitam   anupadaya   na
paritasseyya   bahiddha   bhikkhave   vinnane   avikkhitte   avisate  sati
ajjhattam   asanthite   anupadaya   aparitassato   ayatim   jatijaramarana-
dukkhasamudayasambhavo  na  hotiti  ko  nu  kho  imassa  bhagavata  sankhittena
uddesassa    udditthassa    vittharena   attham   avibhattassa   vittharena
attham   vibhajeyyati   tesanno   avuso   kaccana  amhakam  etadahosi
ayam  kho  ayasma  mahakaccano  satthu  ceva  samvannito  sambhavito  ca
vinnunam    sabrahmacarinam    pahoti    cayasma    mahakaccano   imassa
bhagavata  sankhittena  uddesassa  udditthassa  vittharena  attham  avibhattassa
vittharena   attham   vibhajitum   yannuna   mayam   yenayasma   mahakaccano
tenupasankameyyama      upasankamitva      ayasmantam      mahakaccanam
etamattham patipuccheyyamati vibhajatayasma mahakaccanoti.
     [642]   Seyyathapi   avuso   puriso   saratthiko   saragavesi
sarapariyesanancaramano   mahato  rukkhassa  titthato  saravato  atikkammeva
Mulam   atikkamma   khandham   sakhapalase   saram   pariyesitabbam   manneyya
evam    sampadamidam    ayasmantanam   satthari   sammukhibhute   tam   bhagavantam
atisitva    amhe    etamattham   patipucchitabbam   mannatha   so   havuso
bhagava   janam   janati   passam   passati  cakkhubhuto  nanabhuto  dhammabhuto
brahmabhuto    vatta   pavatta   atthassa   ninneta   amatassa   data
dhammassami  tathagato  so  ceva  panetassa  kalo  ahosi yam bhagavantamyeva
etamattham   patipuccheyyatha   yatha   no  1-  bhagava  byakareyya  tatha
nam dhareyyathati.
     {642.1}    Addhavuso    kaccana    bhagava    janam   janati
passam    passati   cakkhubhuto   nanabhuto   dhammabhuto   brahmabhuto   vatta
pavatta   atthassa   ninneta   amatassa   data   dhammassami  tathagato
so   ceva   panetassa   kalo   ahosi   yam   bhagavantamyeva   etamattham
patipuccheyyama   yatha   no  bhagava  byakareyya  tatha  nam  dhareyyama
apicayasma   mahakaccano   satthu   ceva   samvannito   sambhavito   ca
vinnunam    sabrahmacarinam    pahoti    cayasma    mahakaccano   imassa
bhagavata    sankhittena    uddesassa    udditthassa    vittharena   attham
avibhattassa    vittharena   attham   vibhajitum   vibhajatayasma   mahakaccano
agarukaritvati     .     tenahavuso    sunatha    sadhukam    manasikarotha
bhasissamiti    .    evamavusoti    kho    te    bhikkhu   ayasmato
mahakaccanassa paccassosum.
     [643]  Ayasma  mahakaccano  etadavoca  yam  kho  no avuso
@Footnote: 1 Po. Ma. Yu. vo.
Bhagava   sankhittena   uddesam   uddisitva  vittharena  attham  avibhajitva
utthayasana  viharam  pavittho  tatha  tatha  bhikkhave  bhikkhu  upaparikkheyya
yatha    yathassa    upaparikkhato   bahiddha   cassa   vinnanam   avikkhittam
avisatam    ajjhattam    asanthitam   anupadaya   na   paritasseyya   bahiddha
bhikkhave    vinnane   avikkhitte   avisate   sati   ajjhattam   asanthite
anupadaya     aparitassato     ayatim     jatijaramaranadukkhasamudayasambhavo
na   hotiti   imassa  kho  aham  avuso  bhagavata  sankhittena  uddesassa
udditthassa   vittharena   attham   avibhattassa   evam   vittharena   attham
ajanami.
     [644]    Kathancavuso    bahiddha   vinnanam   vikkhittam   visatanti
vuccati   .   idhavuso   bhikkhuno  cakkhuna  rupam  disva  rupanimittanusari
vinnanam       hoti      rupanimittassadagadhitam      rupanimittassadavinibandham
rupanimittassadasannojanasamyuttam    bahiddha    vinnanam    vikkhittam   visatanti
vuccati  .  sotena  saddam  sutva  ...  ghanena  gandham  ghayitva  ...
Jivhaya  rasam  sayitva  ...  kayena photthabbam phusitva ... Manasa dhammam
vinnaya    dhammanimittanusari    vinnanam    hoti    dhammanimittassadagadhitam
dhammanimittassadavinibandham dhammanimittassadasannojanasamyuttam
bahiddha   vinnanam   vikkhittam   visatanti   vuccati  .  evam  kho  avuso
bahiddha vinnanam vikkhittam visatanti vuccati.
     [645]   Kathancavuso   bahiddha   vinnanam   avikkhittam   avisatanti
Vuccati  .  idhavuso  bhikkhuno  cakkhuna  rupam  disva  na  rupanimittanusari
vinnanam    hoti    na   rupanimittassadagadhitam   na   rupanimittassadavinibandham
na     rupanimittassadasannojanasamyuttam     bahiddha    vinnanam    avikkhittam
avisatanti   vuccati   .   sotena   saddam   sutva  ...  ghanena  gandham
ghayitva  ...  jivhaya rasam sayitva ... Kayena photthabbam phusitva ...
Manasa   dhammam  vinnaya  na  dhammanimittanusari  vinnanam  hoti  na  dhamma-
nimittassadagadhitam    na   dhammanimittassadavinibandham   na   dhammanimittassada-
sannojanasamyuttam   bahiddha   vinnanam   avikkhittam   avisatanti   vuccati .
Evam kho avuso bahiddha vinnanam avikkhittam avisatanti vuccati.
     [646]   Kathancavuso   ajjhattam   cittam   santhitanti   vuccati  .
Idhavuso   bhikkhu  vivicceva  kamehi  vivicca  akusalehi  dhammehi  savitakkam
savicaram   vivekajam   pitisukham   pathamam   jhanam  upasampajja  viharati  .  tassa
vivekajapitisukhanusari      vinnanam      hoti     vivekajapitisukhassadagadhitam
vivekajapitisukhassadavinibandham vivekajapitisukhassadasannojanasamyuttam
ajjhattam   cittam   santhitanti   vuccati   .   puna   caparam   avuso  bhikkhu
vitakkavicaranam   vupasama   ajjhattam   sampasadanam   cetaso   ekodibhavam
avitakkam   avicaram   samadhijam  pitisukham  dutiyam  jhanam  upasampajja  viharati .
Tassa    samadhijapitisukhanusari    vinnanam   hoti   samadhijapitisukhassadagadhitam
samadhijapitisukhassadavinibandham samadhijapitisukhassadasannojanasamyuttam
ajjhattam  cittam  santhitanti vuccati. Puna caparam avuso bhikkhu pitiya ca viraga
Upekkhako  ca  viharati  sato  ca  sampajano  sukhanca  kayena patisamvedeti
yantam   ariya   acikkhanti   upekkhako  satima  sukhavihariti  tatiyam  jhanam
upasampajja    viharati    .    tassa    upekkhanusari   vinnanam   hoti
upekkhasukhassadagadhitam        upekkhasukhassadavinibandham        upekkha-
sukhassadasannojanasamyuttam    ajjhattam    cittam    santhitanti    vuccati  .
Puna   caparam   avuso   bhikkhu  sukhassa  ca  pahana  dukkhassa  ca  pahana
pubbeva        somanassadomanassanam       atthangama       adukkhamasukham
upekkhasatiparisuddhim    catuttham   jhanam   upasampajja   viharati   .   tassa
adukkhamasukhanusari       vinnanam       hoti       adukkhamasukhassadagadhitam
adukkhamasukhassadavinibandham adukkhamasukhassadasannojanasamyuttam
ajjhattam  cittam  santhitanti  vuccati  .  evam  kho  avuso  ajjhattam  cittam
santhitanti vuccati.
     [647]   Kathancavuso   ajjhattam   cittam   asanthitanti   vuccati .
Idhavuso   bhikkhu   vivicceva   kamehi   .pe.  pathamam  jhanam  upasampajja
viharati    .    tassa   na   vivekajapitisukhanusari   vinnanam   hoti   na
vivekajapitisukhassadagadhitam       na      vivekajapitisukhassadavinibandham      na
vivekajapitisukhassadasannojanasamyuttam   ajjhattam   cittam  asanthitanti  vuccati .
Puna   caparam   avuso   bhikkhu   vitakkavicaranam   vupasama   .pe.  dutiyam
jhanam   upasampajja   viharati   .  tassa  na  samadhijapitisukhanusari  vinnanam
hoti   na   samadhijapitisukhassadagadhitam   na   samadhijapitisukhassadavinibandham   na
samadhijapitisukhassadasannojanasamyuttam      ajjhattam      cittam     asanthitanti
Vuccati  .  puna  caparam  avuso  bhikkhu  pitiya ca viraga .pe. Tatiyam jhanam
upasampajja   viharati   .   tassa   na  upekkhanusari  vinnanam  hoti  na
upekkhasukhassadagadhitam       na       upekkhasukhassadavinibandham       na
upekkhasukhassadasannojanasamyuttam      ajjhattam      cittam      asanthitanti
vuccati  .  puna  caparam  avuso  bhikkhu  sukhassa  ca  pahana  .pe. Catuttham
jhanam   upasampajja   viharati   .   tassa   na  adukkhamasukhanusari  vinnanam
hoti    na    adukkhamasukhassadagadhitam    na    adukkhamasukhassadavinibandham   na
adukkhamasukhassadasannojanasamyuttam       ajjhattam      cittam      asanthitanti
vuccati. Evam kho avuso ajjhattam cittam asanthitanti vuccati.
     [648]   Kathancavuso   anupada  paritassana  hoti  .  idhavuso
assutava    puthujjano    ariyanam    adassavi   ariyadhammassa   akovido
ariyadhamme   avinito   sappurisanam   adassavi   sappurisadhammassa  akovido
sappurisadhamme    avinito    rupam   attato   samanupassati   rupavantam   va
attanam  attani  va  rupam  rupasmim  va  attanam. Tassa tam rupam viparinamati
annatha    hoti   .   tassa   rupaviparinamannathabhava   rupaviparinamanu-
parivatti    vinnanam    hoti    .    tassa    rupaviparinamanuparivattaja
paritassana     dhammasamuppada     cittam    pariyadaya    titthanti   .
Cetaso  pariyadana  uttasava  ca  hoti  vighatava  ca  apekkhava  ca
anupadaya  ca  paritassati  .  vedanam  ...  sannam  ...  sankhare  ...
Vinnanam    attato   samanupassati   vinnanavantam   va   attanam   attani
va   vinnanam   vinnanasmim   va   attanam   .   tassa   tam   vinnanam
viparinamati    annatha    hoti   .   tassa   vinnanaviparinamannathabhava
vinnanaviparinamanuparivatti       vinnanam      hoti      .      tassa
vinnanaviparinamanuparivattaja         paritassana         dhammasamuppada
cittam   pariyadaya   titthanti   .   cetaso  pariyadana  uttasava  ca
hoti   vighatava   ca   apekkhava   ca   anupadaya   ca  paritassati .
Evam kho avuso anupada paritassana hoti.
     [649]   Kathancavuso  anupada  aparitassana  hoti  .  idhavuso
sutava   ariyasavako  ariyanam  dassavi  ariyadhammassa  kovido  ariyadhamme
suvinito      sappurisanam      dassavi      sappurisadhammassa     kovido
sappurisadhamme   suvinito   na   rupam   attato   samanupassati   na  rupavantam
va  attanam  na  attani  va  rupam  na  rupasmim va attanam. Tassa tam rupam
viparinamati    annatha   hoti   .   tassa   rupaviparinamannathabhava   na
rupaviparinamanuparivatti      vinnanam      hoti     .     tassa     na
rupaviparinamanuparivattaja      paritassana      dhammasamuppada      cittam
pariyadaya  titthanti  .  cetaso  apariyadana  na  ceva uttasava hoti
na   ca   vighatava  na  ca  apekkhava  anupadaya  ca  na  paritassati .
Na vedanam ... Na sannam ... Na sankhare ... Na vinnanam attato samanupassati
na   vinnanavantam  va  attanam  na  attani  va  vinnanam  na  vinnanasmim
Va  attanam  .  tassa  tam  vinnanam  viparinamati  annatha  hoti . Tassa
vinnanaviparinamannathabhava         na        vinnanaviparinamanuparivatti
vinnanam     hoti     .    tassa    na    vinnanaviparinamanuparivattaja
paritassana     dhammasamuppada     cittam    pariyadaya    titthanti   .
Cetaso  apariyadana  1-  na  ceva  uttasava  hoti  na  ca vighatava
na  ca  apekkhava  anupadaya  ca  na  paritassati  .  evam  kho  avuso
anupada aparitassana hoti.
     [650]  Yam  kho  no  avuso bhagava sankhittena uddesam uddisitva
vittharena   attham   avibhajitva   utthayasana   viharam   pavittho  tatha
tatha  bhikkhave  bhikkhu  upaparikkheyya  yatha  yathassa  upaparikkhato  bahiddha
cassa    vinnanam    avikkhittam   avisatam   ajjhattam   asanthitam   anupadaya
na   paritasseyya   bahiddha   bhikkhave   vinnane   avikkhitte   avisate
sati     ajjhattam     asanthite     anupadaya    aparitassato    ayatim
jatijaramaranadukkhasamudayasambhavo     na    hotiti    imassa    kho    aham
avuso    bhagavata    sankhittena   uddesassa   udditthassa   vittharena
attham   avibhattassa   evam   vittharena   attham  ajanami  akankhamana
ca   pana   tumhe   ayasmanto   bhagavantamyeva   upasankamitva  etamattham
patipuccheyyatha yatha no 2- bhagava byakaroti tatha nam dhareyyathati.
     [651]   Atha  kho  te  bhikkhu  ayasmato  mahakaccanassa  bhasitam
abhinanditva   anumoditva   utthayasana   yena   bhagava  tenupasankamimsu
@Footnote: 1 Ma. Yu. pariyadana .  2 Po. Ma. Yu. vo..
Upasankamitva     bhagavantam    abhivadetva    ekamantam    nisidimsu   .
Ekamantam   nisinna   kho  te  bhikkhu  bhagavantam  etadavocum  yam  kho  no
bhante   bhagava   sankhittena   uddesam   uddisitva   vittharena   attham
avibhajitva   utthayasana   viharam  pavittho  tatha  tatha  bhikkhave  bhikkhu
upaparikkheyya   yatha   yathassa   upaparikkhato   bahiddha   cassa  vinnanam
avikkhittam    avisatam   ajjhattam   asanthitam   anupadaya   na   paritasseyya
bahiddha  bhikkhave  vinnane  avikkhitte  avisate  sati  ajjhattam  asanthite
anupadaya     aparitassato     ayatim     jatijaramaranadukkhasamudayasambhavo
na    hotiti    tesanno   bhante   amhakam   acirapakkantassa   bhagavato
etadahosi   idam   kho   no   avuso   bhagava   sankhittena   uddesam
uddisitva    vittharena    attham    avibhajitva   utthayasana   viharam
pavittho   tatha   tatha   bhikkhave   bhikkhu   upaparikkheyya  yatha  yathassa
upaparikkhato    bahiddha   cassa   vinnanam   avikkhittam   avisatam   ajjhattam
asanthitam   anupadaya   na   paritasseyya   bahiddha   bhikkhave   vinnane
avikkhitte   avisate   sati   ajjhattam  asanthite  anupadaya  aparitassato
ayatim    jatijaramaranadukkhasamudayasambhavo    na   hotiti   ko   nu   kho
imassa    bhagavata    sankhittena    uddesassa   udditthassa   vittharena
attham avibhattassa vittharena attham vibhajeyyati
     {651.1}   tesanno   bhante   amhakam   etadahosi   ayam  kho
ayasma     mahakaccano    satthu    ceva    samvannito    sambhavito
ca        vinnunam        sabrahmacarinam        pahoti       cayasma
Mahakaccano    imassa   bhagavata   sankhittena   uddesassa   udditthassa
vittharena    attham    avibhattassa   vittharena   attham   vibhajitum   yannuna
mayam    yenayasma    mahakaccano   tenupasankameyyama   upasankamitva
ayasmantam   mahakaccanam   etamattham   patipuccheyyamati   atha  kho  mayam
bhante    yenayasma    mahakaccano    tenupasankamimha   upasankamitva
ayasmantam   mahakaccanam   etamattham   patipucchimha   tesanno  ayasmata
mahakaccanena   imehi   akarehi   imehi  padehi  imehi  byanjanehi
attho vibhattoti.
     [652]   Pandito   bhikkhave   mahakaccano   mahapanno  bhikkhave
mahakaccano    mancepi   tumhe   bhikkhave   etamattham   patipuccheyyatha
ahampi    evamevam    byakareyyam    yathatam   mahakaccanena   byakatam
eso ceva tassa attho evanca nam dhareyyathati.
     Idamavoca    bhagava    attamana   te   bhikkhu   bhagavato   bhasitam
abhinandunti.
                Uddesavibhangasuttam nitthitam atthamam.
                       ---------



             The Pali Tipitaka in Roman Character Volume 14 page 411-422. https://84000.org/tipitaka/read/roman_read.php?B=14&A=8182&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=8182&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=638&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=638              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4952              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4952              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]