ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page411.

Uddesavibhaṅgasuttaṃ [638] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . Bhagavā etadavoca uddesavibhaṅgaṃ vo bhikkhave desissāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evambhanteti kho te bhikkhū bhagavato paccassosuṃ. [639] Bhagavā etadavoca tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssa 1- upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti . idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi. [640] Atha kho tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssa upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya @Footnote: 1 Ma. yathā yathā.

--------------------------------------------------------------------------------------------- page412.

Bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti . atha kho tesaṃ bhikkhūnaṃ etadahosi ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti. [641] Atha kho te bhikkhū yenāyasmā mahākaccāno tenupasaṅkamiṃsu upasaṅkamitvā āyasmatā mahākaccānena saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho te bhikkhū āyasmantaṃ mahākaccānaṃ etadavocuṃ idaṃ kho no āvuso kaccāna bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssa upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya bahiddhā bhikkhave viññāṇe

--------------------------------------------------------------------------------------------- page413.

Avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti tesanno āvuso kaccāna amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssa upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇa- dukkhasamudayasambhavo na hotīti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti tesanno āvuso kaccāna amhākaṃ etadahosi ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti vibhajatāyasmā mahākaccānoti. [642] Seyyathāpi āvuso puriso sāratthiko sāragavesī sārapariyesanañcaramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva

--------------------------------------------------------------------------------------------- page414.

Mūlaṃ atikkamma khandhaṃ sākhāpalāse sāraṃ pariyesitabbaṃ maññeyya evaṃ sampadamidaṃ āyasmantānaṃ satthari sammukhībhūte taṃ bhagavantaṃ atisitvā amhe etamatthaṃ paṭipucchitabbaṃ maññatha so hāvuso bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato so ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyātha yathā no 1- bhagavā byākareyya tathā naṃ dhāreyyāthāti. {642.1} Addhāvuso kaccāna bhagavā jānaṃ jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto vattā pavattā atthassa ninnetā amatassa dātā dhammassāmī tathāgato so ceva panetassa kālo ahosi yaṃ bhagavantaṃyeva etamatthaṃ paṭipuccheyyāma yathā no bhagavā byākareyya tathā naṃ dhāreyyāma apicāyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ vibhajatāyasmā mahākaccāno agarukaritvāti . tenahāvuso suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evamāvusoti kho te bhikkhū āyasmato mahākaccānassa paccassosuṃ. [643] Āyasmā mahākaccāno etadavoca yaṃ kho no āvuso @Footnote: 1 Po. Ma. Yu. vo.

--------------------------------------------------------------------------------------------- page415.

Bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssa upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi. [644] Kathañcāvuso bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati . idhāvuso bhikkhuno cakkhunā rūpaṃ disvā rūpanimittānusāri viññāṇaṃ hoti rūpanimittassādagadhitaṃ rūpanimittassādavinibandhaṃ rūpanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati . sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya dhammanimittānusāri viññāṇaṃ hoti dhammanimittassādagadhitaṃ dhammanimittassādavinibandhaṃ dhammanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati . evaṃ kho āvuso bahiddhā viññāṇaṃ vikkhittaṃ visaṭanti vuccati. [645] Kathañcāvuso bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti

--------------------------------------------------------------------------------------------- page416.

Vuccati . idhāvuso bhikkhuno cakkhunā rūpaṃ disvā na rūpanimittānusāri viññāṇaṃ hoti na rūpanimittassādagadhitaṃ na rūpanimittassādavinibandhaṃ na rūpanimittassādasaññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati . sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na dhammanimittānusāri viññāṇaṃ hoti na dhamma- nimittassādagadhitaṃ na dhammanimittassādavinibandhaṃ na dhammanimittassāda- saññojanasaṃyuttaṃ bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati . Evaṃ kho āvuso bahiddhā viññāṇaṃ avikkhittaṃ avisaṭanti vuccati. [646] Kathañcāvuso ajjhattaṃ cittaṃ saṇṭhitanti vuccati . Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . tassa vivekajapītisukhānusāri viññāṇaṃ hoti vivekajapītisukhassādagadhitaṃ vivekajapītisukhassādavinibandhaṃ vivekajapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti vuccati . puna caparaṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati . Tassa samādhijapītisukhānusāri viññāṇaṃ hoti samādhijapītisukhassādagadhitaṃ samādhijapītisukhassādavinibandhaṃ samādhijapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti vuccati. Puna caparaṃ āvuso bhikkhu pītiyā ca virāgā

--------------------------------------------------------------------------------------------- page417.

Upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati . tassa upekkhānusāri viññāṇaṃ hoti upekkhāsukhassādagadhitaṃ upekkhāsukhassādavinibandhaṃ upekkhā- sukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti vuccati . Puna caparaṃ āvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . tassa adukkhamasukhānusāri viññāṇaṃ hoti adukkhamasukhassādagadhitaṃ adukkhamasukhassādavinibandhaṃ adukkhamasukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ saṇṭhitanti vuccati . evaṃ kho āvuso ajjhattaṃ cittaṃ saṇṭhitanti vuccati. [647] Kathañcāvuso ajjhattaṃ cittaṃ asaṇṭhitanti vuccati . Idhāvuso bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati . tassa na vivekajapītisukhānusāri viññāṇaṃ hoti na vivekajapītisukhassādagadhitaṃ na vivekajapitisukhassādavinibandhaṃ na vivekajapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti vuccati . Puna caparaṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati . tassa na samādhijapītisukhānusāri viññāṇaṃ hoti na samādhijapītisukhassādagadhitaṃ na samādhijapītisukhassādavinibandhaṃ na samādhijapītisukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti

--------------------------------------------------------------------------------------------- page418.

Vuccati . puna caparaṃ āvuso bhikkhu pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ upasampajja viharati . tassa na upekkhānusāri viññāṇaṃ hoti na upekkhāsukhassādagadhitaṃ na upekkhāsukhassādavinibandhaṃ na upekkhāsukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti vuccati . puna caparaṃ āvuso bhikkhu sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati . tassa na adukkhamasukhānusāri viññāṇaṃ hoti na adukkhamasukhassādagadhitaṃ na adukkhamasukhassādavinibandhaṃ na adukkhamasukhassādasaññojanasaṃyuttaṃ ajjhattaṃ cittaṃ asaṇṭhitanti vuccati. Evaṃ kho āvuso ajjhattaṃ cittaṃ asaṇṭhitanti vuccati. [648] Kathañcāvuso anupādā paritassanā hoti . idhāvuso assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati rūpavantaṃ vā attānaṃ attani vā rūpaṃ rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇāmati aññathā hoti . tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānu- parivatti viññāṇaṃ hoti . tassa rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti . Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca anupādāya ca paritassati . vedanaṃ ... saññaṃ ... saṅkhāre ...

--------------------------------------------------------------------------------------------- page419.

Viññāṇaṃ attato samanupassati viññāṇavantaṃ vā attānaṃ attani vā viññāṇaṃ viññāṇasmiṃ vā attānaṃ . tassa taṃ viññāṇaṃ vipariṇāmati aññathā hoti . tassa viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti . tassa viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti . cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca anupādāya ca paritassati . Evaṃ kho āvuso anupādā paritassanā hoti. [649] Kathañcāvuso anupādā aparitassanā hoti . idhāvuso sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati na rūpavantaṃ vā attānaṃ na attani vā rūpaṃ na rūpasmiṃ vā attānaṃ. Tassa taṃ rūpaṃ vipariṇāmati aññathā hoti . tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaṃ hoti . tassa na rūpavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti . cetaso apariyādānā na ceva uttāsavā hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati . Na vedanaṃ ... Na saññaṃ ... Na saṅkhāre ... Na viññāṇaṃ attato samanupassati na viññāṇavantaṃ vā attānaṃ na attani vā viññāṇaṃ na viññāṇasmiṃ

--------------------------------------------------------------------------------------------- page420.

Vā attānaṃ . tassa taṃ viññāṇaṃ vipariṇāmati aññathā hoti . Tassa viññāṇavipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṃ hoti . tassa na viññāṇavipariṇāmānuparivattajā paritassanā dhammasamuppādā cittaṃ pariyādāya tiṭṭhanti . Cetaso apariyādānā 1- na ceva uttāsavā hoti na ca vighātavā na ca apekkhavā anupādāya ca na paritassati . evaṃ kho āvuso anupādā aparitassanā hoti. [650] Yaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssa upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti imassa kho ahaṃ āvuso bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa evaṃ vitthārena atthaṃ ājānāmi ākaṅkhamānā ca pana tumhe āyasmanto bhagavantaṃyeva upasaṅkamitvā etamatthaṃ paṭipuccheyyātha yathā no 2- bhagavā byākaroti tathā naṃ dhāreyyāthāti. [651] Atha kho te bhikkhū āyasmato mahākaccānassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā yena bhagavā tenupasaṅkamiṃsu @Footnote: 1 Ma. Yu. pariyādānā . 2 Po. Ma. Yu. vo..

--------------------------------------------------------------------------------------------- page421.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ yaṃ kho no bhante bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssa upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti tesanno bhante amhākaṃ acirapakkantassa bhagavato etadahosi idaṃ kho no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tathā tathā bhikkhave bhikkhu upaparikkheyya yathā yathāssa upaparikkhato bahiddhā cassa viññāṇaṃ avikkhittaṃ avisaṭaṃ ajjhattaṃ asaṇṭhitaṃ anupādāya na paritasseyya bahiddhā bhikkhave viññāṇe avikkhitte avisaṭe sati ajjhattaṃ asaṇṭhite anupādāya aparitassato āyatiṃ jātijarāmaraṇadukkhasamudayasambhavo na hotīti ko nu kho imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti {651.1} tesanno bhante amhākaṃ etadahosi ayaṃ kho āyasmā mahākaccāno satthu ceva saṃvaṇṇito sambhāvito ca viññūnaṃ sabrahmacārīnaṃ pahoti cāyasmā

--------------------------------------------------------------------------------------------- page422.

Mahākaccāno imassa bhagavatā saṅkhittena uddesassa uddiṭṭhassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ vibhajituṃ yannūna mayaṃ yenāyasmā mahākaccāno tenupasaṅkameyyāma upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipuccheyyāmāti atha kho mayaṃ bhante yenāyasmā mahākaccāno tenupasaṅkamimha upasaṅkamitvā āyasmantaṃ mahākaccānaṃ etamatthaṃ paṭipucchimha tesanno āyasmatā mahākaccānena imehi ākārehi imehi padehi imehi byañjanehi attho vibhattoti. [652] Paṇḍito bhikkhave mahākaccāno mahāpañño bhikkhave mahākaccāno mañcepi tumhe bhikkhave etamatthaṃ paṭipuccheyyātha ahampi evamevaṃ byākareyyaṃ yathātaṃ mahākaccānena byākataṃ eso ceva tassa attho evañca naṃ dhāreyyāthāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Uddesavibhaṅgasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 14 page 411-422. https://84000.org/tipitaka/read/roman_read.php?B=14&A=8182&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=8182&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=638&items=15              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=638              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=4952              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=4952              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]