ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page449.

Saccavibhaṅgasuttaṃ [698] Evamme sutaṃ ekaṃ samayaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [699] Bhagavā etadavoca tathāgatena bhikkhave arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ yadidaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ katamesaṃ catunnaṃ dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ dukkhasamudayassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ tathāgatena bhikkhave arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā

--------------------------------------------------------------------------------------------- page450.

Lokasmiṃ yadidaṃ imesaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. {699.1} Sevatha bhikkhave sārīputtamoggallāne bhajatha bhikkhave sārīputtamoggallāne paṇḍitā bhikkhū anuggāhakā sabrahmacārīnaṃ . Seyyathāpi bhikkhave janetā 1- evaṃ sārīputto. Seyyathāpi jātassa āpādetā evaṃ moggallāno . sārīputto bhikkhave sotāpattiphale vineti moggallāno uttamatthe sārīputto bhikkhave pahoti cattāri ariyasaccāni vitthārena ācikkhituṃ desetuṃ paññāpetuṃ paṭṭhapetuṃ vivarituṃ vibhajituṃ uttānīkātunti . idamavoca bhagavā idaṃ vatvāna sugato uṭṭhāyāsanā vihāraṃ pāvisi. [700] Tatra kho āyasmā sārīputto acirapakkantassa bhagavato bhikkhū āmantesi āvuso bhikkhavoti . āvusoti kho te bhikkhū āyasmato sārīputtassa paccasosuṃ . āyasmā sārīputto etadavoca tathāgatena āvuso arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ yadidaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ katamesaṃ catunnaṃ dukkhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ dukkhasamudayassa @Footnote: 1 Yu. janettī.

--------------------------------------------------------------------------------------------- page451.

Ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ dukkhanirodhassa ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ dukkhanirodhagāminiyā paṭipadāya ariyasaccassa ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammaṃ. [701] Katamañcāvuso dukkhaṃ ariyasaccaṃ . jātipi dukkhā jarāpi dukkhā [1]- maraṇampi dukkhaṃ sokaparidevadukkhadomanassupāyāsāpi dukkhā yampicchaṃ na labhati tampi dukkhaṃ saṅkhittena pañcupādānakkhandhā dukkhā. {701.1} Katamā cāvuso jāti yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti nibbatti 2- abhinibbatti khandhānaṃ pātubhāvo āyatanānaṃ paṭilābho ayaṃ vuccatāvuso jāti. {701.2} Katamā cāvuso jarā yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko ayaṃ vuccatāvuso jarā. {701.3} Katamañcāvuso maraṇaṃ yā tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālakiriyā khandhānaṃ bhedo kaḷevarassa nikkhepo jīvitindriyassa upacchedo idaṃ vuccatāvuso maraṇaṃ. {701.4} Katamo cāvuso soko yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṃ antosoko antoparisoko ayaṃ @Footnote: 1 Po. etthantare byādhipi dukkhāti dissati . 2 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page452.

Vuccatāvuso soko . katamo cāvuso paridevo yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa ādevo paridevo ādevanā paridevanā ādevitattaṃ paridevitattaṃ ayaṃ vuccatāvuso paridevo. {701.5} Katamañcāvuso dukkhaṃ yaṃ kho āvuso kāyikaṃ dukkhaṃ kāyikaṃ asātaṃ kāyasamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccatāvuso dukkhaṃ. {701.6} Katamañcāvuso domanassaṃ yaṃ kho āvuso cetasikaṃ dukkhaṃ cetasikaṃ asātaṃ manosamphassajaṃ dukkhaṃ asātaṃ vedayitaṃ idaṃ vuccatāvuso domanassaṃ. {701.7} Katamo cāvuso upāyāso yo kho āvuso aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa āyāso upāyāso āyāsitattaṃ upāyāsitattaṃ ayaṃ vuccatāvuso upāyāso. {701.8} Katamañcāvuso yampicchaṃ na labhati tampi dukkhaṃ jātidhammānaṃ āvuso sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na jātidhammā assāma na ca vata no jāti āgaccheyyāti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ jarādhammānaṃ āvuso sattānaṃ ... byādhidhammānaṃ āvuso sattānaṃ ... maraṇadhammānaṃ āvuso sattānaṃ ... sokaparidevadukkha- domanassupāyāsadhammānaṃ āvuso sattānaṃ evaṃ icchā uppajjati aho vata mayaṃ na sokaparidevadukkhadomanassupāyāsadhammā assāma na ca vata no sokaparidevadukkhadomanassupāyāsā

--------------------------------------------------------------------------------------------- page453.

Āgaccheyyunti na kho panetaṃ icchāya pattabbaṃ idampi yampicchaṃ na labhati tampi dukkhaṃ. {701.9} Katame cāvuso saṅkhittena pañcupādānakkhandhā dukkhā seyyathīdaṃ rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho ime vuccantāvuso saṅkhittena pañcupādānakkhandhā dukkhā . idaṃ vuccatāvuso dukkhaṃ ariyasaccaṃ. [702] Katamañcāvuso dukkhasamudayo 1- ariyasaccaṃ . Yāyaṃ taṇhā ponobbhavikā nandirāgasahagatā tatratatrābhinandinī seyyathīdaṃ kāmataṇhā bhavataṇhā vibhavataṇhā idaṃ vuccatāvuso dukkhasamudayo 2- ariyasaccaṃ. [703] Katamañcāvuso dukkhanirodho 3- ariyasaccaṃ. Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo idaṃ vuccatāvuso dukkhanirodho 4- ariyasaccaṃ. [704] Katamañcāvuso dukkhanirodhagāminī paṭipadā ariyasaccaṃ . Ayameva ariyo aṭṭhaṅgiko maggo seyyathīdaṃ sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. {704.1} Katamā cāvuso sammādiṭṭhi yaṃ kho āvuso dukkhe ñāṇaṃ dukkhasamudaye ñāṇaṃ dukkhanirodhe ñāṇaṃ dukkhanirodhagāminiyā paṭipadāya ñāṇaṃ ayaṃ vuccatāvuso sammādiṭṭhi. {704.2} Katamo cāvuso sammāsaṅkappo nekkhammasaṅkappo @Footnote: 1-2 Po. Ma. Yu. dukkhasamudayaṃ . 3-4 Po. Ma. Yu. dukkhanirodhaṃ.

--------------------------------------------------------------------------------------------- page454.

Abyāpādasaṅkappo avihiṃsāsaṅkappo ayaṃ vuccatāvuso sammāsaṅkappo. {704.3} Katamā cāvuso sammāvācā [1]- musāvādā veramaṇī pisuṇāya vācāya veramaṇī pharusāya vācāya veramaṇī samphappalāpā veramaṇī ayaṃ vuccatāvuso sammāvācā. {704.4} Katamo cāvuso sammākammanto [2]- pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī ayaṃ vuccatāvuso sammākammanto. {704.5} Katamo cāvuso sammāājīvo idhāvuso ariyasāvako micchāājīvaṃ pahāya sammāājīvena jīvikaṃ kappeti ayaṃ vuccatāvuso sammāājīvo. {704.6} Katamo cāvuso sammāvāyāmo idhāvuso bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya 3- bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati ayaṃ vuccatāvuso sammāyāvāmo. {704.7} Katamā cāvuso sammāsati idhāvuso bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu vedanānupassī viharati .pe. citte cittānupassī viharati .pe. Dhammesu @Footnote: 1-2 etthantare yā kho āvusoti bhavitabbaṃ . 3 Yu. asammohāya.

--------------------------------------------------------------------------------------------- page455.

Dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ ayaṃ vuccatāvuso sammāsati. {704.8} Katamo cāvuso sammāsamādhi idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ ... tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccatāvuso sammāsamādhi . idaṃ vuccatāvuso dukkhanirodhagāminī paṭipadā ariyasaccaṃ. [705] Tathāgatenāvuso arahatā sammāsambuddhena bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appaṭivattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ yadidaṃ imesaṃ catunnaṃ ariyasaccānaṃ ācikkhanā desanā paññāpanā paṭṭhapanā vivaraṇā vibhajanā uttānīkammanti. Idamavocāyasmā sārīputto attamanā te bhikkhū āyasmato sārīputtassa bhāsitaṃ abhinandunti. Saccavibhaṅgasuttaṃ niṭṭhitaṃ ekādasamaṃ. ---------


             The Pali Tipitaka in Roman Character Volume 14 page 449-455. https://84000.org/tipitaka/read/roman_read.php?B=14&A=8962&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=14&A=8962&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=14&item=698&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=14&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=14&i=698              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=10&A=5671              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=5671              Contents of The Tipitaka Volume 14 https://84000.org/tipitaka/read/?index_14 https://84000.org/tipitaka/english/?index_14

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]