![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Aṭṭhamaṃ tāyanasuttaṃ [238] Atha kho tāyano devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. [239] Ekamantaṃ ṭhito kho tāyano devaputto bhagavato santike imā gāthāyo abhāsi chinda sotaṃ parakkamma kāme panūda brāhmaṇa nappahāya muni kāme nekattamupapajjati kayirā ce kayirāthenaṃ daḷhamenaṃ parakkame sithilo hi paribbājo bhiyyo ākirate rajaṃ @Footnote: 1 Sī. jhānamabuddhābuddho . 2 Sī. Yu. vāpi vindanti. Akataṃ dukkaṭaṃ seyyo pacchā tappati dukkaṭaṃ katañca sukataṃ seyyo yaṃ katvā nānutappati kuso yathā duggahito hatthamevānukantati sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati yaṅkiñci sithilaṃ kammaṃ saṅkiliṭṭhañca yaṃ vataṃ saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalanti. Idamavoca tāyano devaputto idaṃ vatvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. [240] Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ tāyano nāma devaputto purāṇatitthakaro abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhito kho tāyano devaputto mama santike imā gāthāyo abhāsi chinda sotaṃ parakkamma kāme panūda brāhmaṇa nappahāya muni kāme nekattamupapajjati kayirā ce kayirāthenaṃ daḷhamenaṃ parakkame sithilo hi paribbājo bhiyyo ākirate rajaṃ akataṃ dukkaṭaṃ seyyo pacchā tappati dukkaṭaṃ katañca sukataṃ seyyo yaṃ katvā nānutappati Kuso yathā duggahito hatthamevānukantati sāmaññaṃ dupparāmaṭṭhaṃ nirayāyūpakaḍḍhati yaṅkiñci sithilaṃ kammaṃ saṅkiliṭṭhañca yaṃ vataṃ saṅkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalanti. Idamavoca bhikkhave tāyano devaputto idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi uggaṇhātha bhikkhave tāyanagāthā pariyāpuṇātha bhikkhave tāyanagāthā dhāretha bhikkhave tāyanagāthā atthasañhitā bhikkhave tāyanagāthā ādibrahmacariyakāti.The Pali Tipitaka in Roman Character Volume 15 page 67-69. https://84000.org/tipitaka/read/roman_read.php?B=15&A=1257 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=1257 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=238&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=89 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=238 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2688 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2688 Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]