![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Navamaṃ candimasuttaṃ [241] Sāvatthiyaṃ viharati ... tena kho pana samayena candimā devaputto rāhunā asurindena gahito hoti . atha kho candimā devaputto bhagavantaṃ anussaramāno tāyaṃ velāyaṃ imaṃ gāthaṃ abhāsi namo te buddhavīratthu vippamuttosi sabbadhi sambādhapaṭipannosmi tassa me saraṇaṃ bhavāti. [242] Atha kho bhagavā candimaṃ devaputtaṃ ārabbha rāhuṃ asurindaṃ gāthāya ajjhabhāsi tathāgataṃ arahantaṃ candimā saraṇaṃ gato rāhu candaṃ pamuñcassu buddhā lokānukampakāti. [243] Atha kho rāhu asurindo candimaṃ devaputtaṃ muñcitvā taramānarūpo yena vepacitti asurindo tenupasaṅkami upasaṅkamitvā Saṃviggo lomahaṭṭhajāto ekamantaṃ aṭṭhāsi. [244] Ekamantaṃ ṭhitaṃ kho rāhuṃ asurindaṃ vepacitti asurindo gāthāya ajjhabhāsi kinnu santaramānova rāhu candaṃ pamuñcasi saṃviggarūpo āgamma kinnu bhītova tiṭṭhasīti. [245] Sattadhā me phale muddhā jīvanto na sukhaṃ labhe buddhagāthābhigītomhi 1- no ce muñceyya candimanti.The Pali Tipitaka in Roman Character Volume 15 page 69-70. http://84000.org/tipitaka/read/roman_read.php?B=15&A=1297 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=1297 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=15&item=241&items=5 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=90 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=241 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=2714 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=2714 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com