![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Pañcamaṃ attarakkhitasuttaṃ [337] Ekamantaṃ nisinno kho rājā pasenadikosalo bhagavantaṃ etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso @Footnote: 1 Sī. jahate . 2 Sī. kiñca . 3 Ma. taṃva . 4 Ma. taṃvassa taṃ. Parivitakko udapādi kesaṃ nu kho rakkhito attā kesaṃ nu kho 1- arakkhito attāti tassa mayhaṃ bhante etadahosi ye ca kho keci kāyena duccaritaṃ caranti vācāya duccaritaṃ caranti manasā duccaritaṃ caranti tesaṃ arakkhito attā kiñcāpi te hatthikāyo vā rakkheyya assakāyo vā rakkheyya rathakāyo vā rakkheyya pattikāyo vā rakkheyya atha kho tesaṃ arakkhito attā taṃ kissa hetu bāhirā hesā rakkhā nesā rakkhā ajjhattikā tasmā tesaṃ arakkhito attāti ye ca kho keci kāyena sucaritaṃ caranti vācāya sucaritaṃ caranti manasā sucaritaṃ caranti tesaṃ rakkhito attā kiñcāpi te neva hatthikāyo rakkheyya na assakāyo rakkheyya na rathakāyo rakkheyya na pattikāyo rakkheyya atha kho tesaṃ rakkhito attā taṃ kissa hetu ajjhattikā hesā rakkhā nesā rakkhā bāhirā tasmā tesaṃ rakkhito attāti. [338] Evametaṃ mahārāja evametaṃ mahārāja ye hi keci mahārāja kāyena duccaritaṃ caranti .pe. tesaṃ arakkhito attāti taṃ kissa hetu bāhirā hesā mahārāja rakkhā nesā rakkhā ajjhattikā tasmā tesaṃ arakkhito attāti ye hi keci mahārāja kāyena sucaritaṃ caranti vācāya sucaritaṃ caranti manasā sucaritaṃ caranti tesaṃ rakkhito attā kiñcāpi te neva hatthikāyo rakkheyya na @Footnote: 1 Sī. Yu. ayaṃ saddo na dissati. Assakāyo rakkheyya na rathakāyo rakkheyya na pattikāyo rakkheyya atha kho tesaṃ rakkhito attā taṃ kissa hetu ajjhattikā hesā mahārāja rakkhā nesā rakkhā bāhirā tasmā tesaṃ rakkhito attāti. [339] Idamavoca .pe. Kāyena saṃvaro sādhu sādhu vācāya saṃvaro manasā saṃvaro sādhu sādhu sabbattha saṃvaro sabbattha saṃvuto lajjī rakkhitoti pavuccatīti.The Pali Tipitaka in Roman Character Volume 15 page 104-106. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2005 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2005 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=337&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=116 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=337 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3456 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3456 Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]