ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                  Catutthaṃ paṭhamasaṅgāmavatthusuttaṃ
     [368]  Sāvatthiyaṃ  viharati  ...  atha kho rājā māgadho ajātasattu
vedehiputto  caturaṅginiṃ  senaṃ  sannayhitvā  2-  rājānaṃ  pasenadikosalaṃ
abbhuyyāsi  yena  kāsi  3- . Assosi kho rājā pasenadikosalo rājā
kira   māgadho   ajātasattu  vedehiputto  caturaṅginiṃ  senaṃ  sannayhitvā
mamaṃ   abbhuyyāto   yena  kāsīti  .  atha  kho  rājā  pasenadikosalo
caturaṅginiṃ   senaṃ  sannayhitvā  rājānaṃ  māgadhaṃ  ajātasattuṃ  vedehiputtaṃ
paccuyyāsi  4-  yena  kāsi  .  atha  kho  rājā ca māgadho ajātasattu
vedehiputto  rājā  ca  pasenadikosalo  saṅgāmesuṃ  .  tasmiṃ  5- kho
pana   saṅgāme   rājā   māgadho   ajātasattu  vedehiputto  rājānaṃ
pasenadikosalaṃ   parājesi   .   parājito   ca   rājā  pasenadikosalo
sakameva 6- rājadhāniṃ sāvatthiṃ paccuyyāsi.
@Footnote: 1 Yu. atthenāti natthi. 2 Sī. sannayahitvā sannayahitvā. 3 Po. Yu. kāsī.
@4 Yu. sabbattha pācāyāsi .  5 Yu. tena .  6 Ma. saṅgāmā.
     [369]   Atha   kho   sambahulā   bhikkhū  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    sāvatthiṃ    piṇḍāya    pavisiṃsu    sāvatthiyaṃ   piṇḍāya
caritvā   pacchābhattaṃ   piṇḍapātapaṭikkantā   yena   bhagavā  tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdiṃsu   .
Ekamantaṃ  nisinnā  kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ idha bhante rājā
māgadho  ajātasattu  vedehiputto  caturaṅginiṃ  senaṃ  sannayhitvā  rājānaṃ
pasenadikosalaṃ   abbhuyyāsi   yena   kāsi   assosi  kho  bhante  rājā
pasenadikosalo  rājā  kira  māgadho  ajātasattu  vedehiputto  caturaṅginiṃ
senaṃ   sannayhitvā   mamaṃ   abbhuyyāto  yena  kāsīti  atha  kho  bhante
rājā   pasenadikosalo   caturaṅginiṃ   senaṃ  sannayhitvā  rājānaṃ  māgadhaṃ
ajātasattuṃ   vedehiputtaṃ   paccuyyāsi   yena   kāsi   atha  kho  bhante
rājā  ca  māgadho  ajātasattu  vedehiputto  rājā  ca  pasenadikosalo
saṅgāmesuṃ   tasmiṃ   kho   pana   bhante   saṅgāme   [1]-  ajātasattu
vedehiputto   rājānaṃ   pasenadikosalaṃ   parājesi  parājito  ca  bhante
rājā pasenadikosalo sakameva rājadhāniṃ sāvatthiṃ paccuyyāsīti.
     [370]  Rājā  bhikkhave māgadho ajātasattu vedehiputto pāpamitto
pāpasahāyo  pāpasampavaṅko  rājā  ca  kho  2-  bhikkhave pasenadikosalo
kalyāṇamitto     kalyāṇasahāyo    kalyāṇasampavaṅko    ajjevaṃ    3-
@Footnote: 1 Ma. Yu. etthantare rājā māgadhoti dissati .  2 Sī. Yu. khokāro na dissati.
@3 Sī. Yu. ajjatañca.
Bhikkhave rājā pasenadikosalo imaṃ rattiṃ dukkhaṃ sessati parājitoti.
     [371] Idamavoca .pe.
                Jayaṃ veraṃ pasavati                 dukkhaṃ seti parājito
                upasanto sukhaṃ seti           hitvā jayaparājayanti.



             The Pali Tipitaka in Roman Character Volume 15 page 120-122. https://84000.org/tipitaka/read/roman_read.php?B=15&A=2308              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=2308              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=368&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=125              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=368              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=3824              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=3824              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]