ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                         Catutthaṃ sattavassasuttaṃ
     [496]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā  nerañjarāya  tīre  ajapālanigrodhe  .  tena  kho  pana  samayena
māro  pāpimā  satta  vassāni  bhagavantaṃ  anubandho  hoti otārāpekkho
otāraṃ alabhamāno.
     [497]   Atha   kho   māro  pāpimā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
                sokāvatiṇṇo nu vanasmiṃ jhāyasi
                vittaṃ nu jinno uda patthayāno
                āgunnu gāmasmimakāsi kiñci
@Footnote: 1 Ma. Yu. beluvapaṇḍuvīṇaṃ. 2 Yu. so. 3 Po. Ma. Yu. kacchā. 4 Ma. Yu.
@tatthevantaradhāyathāti.
                Kasmā janena 1- karosi sakkhiṃ
                sakkhī na sampajjati kenaci teti.
     [498] Sokassa mūlaṃ palikhāya sabbaṃ
                anāgu jhāyāmi asocamāno
                jetvāna sabbaṃ bhavalobhajappaṃ
                anāsavo jhāyāmi pamattabandhūti.
     [499] Yaṃ vadanti mamayidanti            ye vadanti mamanti ca
               ettha cete mano atthi         na me samaṇa mokkhasīti.
     [500] Yaṃ vadanti na taṃ mayhaṃ             ye vadanti na te ahaṃ
               evaṃ pāpima jānāhi             na me maggampi dakkhasīti.
     [501] Sace maggaṃ anubuddhaṃ             khemaṃ amatagāminiṃ 2-
               apehi gaccha tvameko 3-      kimaññamanusāsasīti.
     [502] Amaccudheyyaṃ muñcanti          ye janā pāragāmino
               tesāhaṃ puṭṭho akkhāmi        yaṃ saccaṃ taṃ nirūpadhinti.
     [503] Seyyathāpi bhante gāmassa vā nigamassa vā avidūre
pokkharaṇī    tatrassa    kakkaṭako    atha    kho    bhante    sambahulā
kumārakā   vā   kumārikāyo   vā   tamhā   gāmā  vā  nigamā  vā
nikkhamitvā    yena    sā   pokkharaṇī   tenupasaṅkameyyuṃ   upasaṅkamitvā
taṃ   kakkaṭakaṃ   udakā   uddharitvā   thale  patiṭṭhāpeyyuṃ  yaṃ  yadeva  hi
so   bhante   kakkaṭako  aḷaṃ  abhininnāmeyya  taṃ  tadeva  te  kumārakā
@Footnote: 1 Ma. Yu. jane. 2 Po. Ma. Yu. amatagāminaṃ. 3 Ma. tavameveko.
Vā   kumārikāyo   vā   kaṭṭhena   vā   kaṭhalāya   vā   sañchindeyyuṃ
sambhañjeyyuṃ   sampalibhañjeyyuṃ   evaṃ  hi  so  bhante  kakkaṭako  sabbehi
aḷehi   sañchinnehi   sambhaggehi   sampalibhaggehi   abhabbo  taṃ  pokkharaṇiṃ
puna  otarituṃ  seyyathāpi  1-  pubbe  evameva  kho  bhante  yānikānici
visūkāyitāni   2-   visevitāni   vipphanditāni   sabbāni   tāni  bhagavatā
pacchinnāni     3-     sambhaggāni     sampalibhaggāni     abhabbodānāhaṃ
bhante puna bhagavantaṃ upasaṅkamituṃ yadidaṃ otārāpekkhoti.
     [504]   Atha   kho   māro   pāpimā   bhagavato  santike  imā
nibbejanīyā gāthāyo abhāsi
          medavaṇṇañca pāsāṇaṃ         vāyaso anupariyagā
          apettha mudu vindema             api assādanā siyā
          aladdhā tattha assādaṃ         vāyamanto 4- apakkame
          kākova selaṃ āsajja            nibbijjāpema gotamāti.
Atha   kho   māro   pāpimā   bhagavato   santike   imā   nibbejanīyā
gāthāyo   bhāsitvā   5-   tamhā  ṭhānā  apakkamma  bhagavato  avidūre
paṭhaviyaṃ   pallaṅkena   nisīdi   tuṇhībhūto  maṅkubhūto  pattakkhandho  adhomukho
pajjhāyanto appaṭibhāṇo kaṭṭhena bhūmiṃ vilikhanto.



             The Pali Tipitaka in Roman Character Volume 15 page 179-181. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3480              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3480              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=496&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=160              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=496              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4601              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4601              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]