ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                         Catutthaṃ sattavassasuttaṃ
     [496]   Evamme   sutaṃ  ekaṃ  samayaṃ  bhagavā  uruvelāyaṃ  viharati
najjā  nerañjarāya  tīre  ajapālanigrodhe  .  tena  kho  pana  samayena
māro  pāpimā  satta  vassāni  bhagavantaṃ  anubandho  hoti otārāpekkho
otāraṃ alabhamāno.
     [497]   Atha   kho   māro  pāpimā  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi
                sokāvatiṇṇo nu vanasmiṃ jhāyasi
                vittaṃ nu jinno uda patthayāno
                āgunnu gāmasmimakāsi kiñci
@Footnote: 1 Ma. Yu. beluvapaṇḍuvīṇaṃ. 2 Yu. so. 3 Po. Ma. Yu. kacchā. 4 Ma. Yu.
@tatthevantaradhāyathāti.

--------------------------------------------------------------------------------------------- page180.

Kasmā janena 1- karosi sakkhiṃ sakkhī na sampajjati kenaci teti. [498] Sokassa mūlaṃ palikhāya sabbaṃ anāgu jhāyāmi asocamāno jetvāna sabbaṃ bhavalobhajappaṃ anāsavo jhāyāmi pamattabandhūti. [499] Yaṃ vadanti mamayidanti ye vadanti mamanti ca ettha cete mano atthi na me samaṇa mokkhasīti. [500] Yaṃ vadanti na taṃ mayhaṃ ye vadanti na te ahaṃ evaṃ pāpima jānāhi na me maggampi dakkhasīti. [501] Sace maggaṃ anubuddhaṃ khemaṃ amatagāminiṃ 2- apehi gaccha tvameko 3- kimaññamanusāsasīti. [502] Amaccudheyyaṃ muñcanti ye janā pāragāmino tesāhaṃ puṭṭho akkhāmi yaṃ saccaṃ taṃ nirūpadhinti. [503] Seyyathāpi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī tatrassa kakkaṭako atha kho bhante sambahulā kumārakā vā kumārikāyo vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuṃ upasaṅkamitvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ yaṃ yadeva hi so bhante kakkaṭako aḷaṃ abhininnāmeyya taṃ tadeva te kumārakā @Footnote: 1 Ma. Yu. jane. 2 Po. Ma. Yu. amatagāminaṃ. 3 Ma. tavameveko.

--------------------------------------------------------------------------------------------- page181.

Vā kumārikāyo vā kaṭṭhena vā kaṭhalāya vā sañchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ evaṃ hi so bhante kakkaṭako sabbehi aḷehi sañchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ seyyathāpi 1- pubbe evameva kho bhante yānikānici visūkāyitāni 2- visevitāni vipphanditāni sabbāni tāni bhagavatā pacchinnāni 3- sambhaggāni sampalibhaggāni abhabbodānāhaṃ bhante puna bhagavantaṃ upasaṅkamituṃ yadidaṃ otārāpekkhoti. [504] Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo abhāsi medavaṇṇañca pāsāṇaṃ vāyaso anupariyagā apettha mudu vindema api assādanā siyā aladdhā tattha assādaṃ vāyamanto 4- apakkame kākova selaṃ āsajja nibbijjāpema gotamāti. Atha kho māro pāpimā bhagavato santike imā nibbejanīyā gāthāyo bhāsitvā 5- tamhā ṭhānā apakkamma bhagavato avidūre paṭhaviyaṃ pallaṅkena nisīdi tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāṇo kaṭṭhena bhūmiṃ vilikhanto.


             The Pali Tipitaka in Roman Character Volume 15 page 179-181. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3480&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3480&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=496&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=160              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=496              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4601              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4601              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]