ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                   Pañcamaṃ uppalavaṇṇāsuttaṃ
     [534]    Sāvatthīnidānaṃ   .   atha   kho   uppalavaṇṇā   bhikkhunī
pubbaṇhasamayaṃ    nivāsetvā    .pe.   aññatarasmiṃ   supupphitasālarukkhamūle
aṭṭhāsi.
@Footnote: 1 Ma. nāhaṃ. 2 Ma. Yu. āruppaṭṭhāyino.
     [535]   Atha  kho  māro  pāpimā  uppalavaṇṇāya  bhikkhuniyā  bhayaṃ
chambhitattaṃ   lomahaṃsaṃ   uppādetukāmo   samādhimhā   cāvetukāmo  yena
uppalavaṇṇā     bhikkhunī     tenupasaṅkami     upasaṅkamitvā    uppalavaṇṇaṃ
bhikkhuniṃ gāthāya ajjhabhāsi
                supupphitaggaṃ upagamma bhikkhuni
                ekā tuvaṃ tiṭṭhasi sālamūle
                na catthi te dutiyā vaṇṇadhātu
                idhāgatā tādisikā bhaveyyuṃ
                bālena tvaṃ bhāyasi dhuttakānanti.
     [536]   Atha   kho   uppalavaṇṇāya   bhikkhuniyā   etadahosi  ko
nu   khvāyaṃ   manusso  vā  amanusso  vā  gāthaṃ  bhāsatīti  .  atha  kho
uppalavaṇṇāya    bhikkhuniyā    etadahosi   māro   kho   ayaṃ   pāpimā
mama   bhayaṃ   .pe.   gāthaṃ   bhāsatīti  .  atha  kho  uppalavaṇṇā  bhikkhunī
māro ayaṃ pāpimā iti viditvā māraṃ pāpimantaṃ gāthāhi ajjhabhāsi
                sataṃ sahassānipi dhuttakānaṃ
                idhāgatā tādisikā bhaveyyuṃ
                lomaṃ na iñjāmi na santasāmi
                māra na bhāyāmi tamekikāpi
          esā antaradhāyāmi              kucchiṃ vā pavisāmi te
          pakhumantarikāyampi                tiṭṭhanti maṃ na dakkhasi
          Cittasmiṃ vasibhūtamhi              iddhipādā subhāvitā
          sabbabandhanamuttomhi 1-    na taṃ bhāyāmi āvusoti.
Atha    kho    māro   pāpimā   jānāti   maṃ   uppalavaṇṇā   bhikkhunīti
dukkhī dummano tatthevantaradhāyīti.



             The Pali Tipitaka in Roman Character Volume 15 page 192-194. https://84000.org/tipitaka/read/roman_read.php?B=15&A=3736              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=3736              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=534&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=166              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=534              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=4755              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=4755              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]