ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                    Pañcamaṃ aparādiṭṭhisuttaṃ
     [573]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
aññatarassa    brahmuno    evarūpaṃ   pāpakaṃ   diṭṭhigataṃ   uppannaṃ   hoti
natthi so samaṇo vā brāhmaṇo vā yo idha āgaccheyyāti.
@Footnote: 1 Ma. Yu. manussakamyā. 2 pamocayittha. 3 Po. Ma. itisaddo atthi.
     [574]  Atha kho bhagavā tassa brahmuno cetasā cetoparivitakkamaññāya
seyyathāpi  nāma  balavā  puriso  .pe.  tasmiṃ  brahmaloke pāturahosi.
Atha  kho  bhagavā  tassa  brahmuno  uparivehāsaṃ pallaṅkena nisīdi tejodhātuṃ
samāpajjitvā.
     [575]   Atha   kho   āyasmato   mahāmoggallānassa  etadahosi
kahaṃ   nu   kho   bhagavā   etarahi  viharatīti  .  addasā  kho  āyasmā
mahāmoggallāno      bhagavantaṃ      dibbena     cakkhunā     visuddhena
atikkantamānusakena     tassa     brahmuno    uparivehāsaṃ    pallaṅkena
nisinnaṃ    tejodhātuṃ   samāpannaṃ   disvāna   seyyathāpi   nāma   balavā
puriso  sammiñjitaṃ  vā  bāhaṃ  pasāreyya  pasāritaṃ  vā  bāhaṃ sammiñjeyya
evameva   jetavane   antarahito   tasmiṃ   brahmaloke   pāturahosi .
Atha   kho   āyasmā   mahāmoggallāno   puratthimaṃ  disaṃ  nissāya  tassa
brahmuno   uparivehāsaṃ   pallaṅkena   nisīdi   tejodhātuṃ   samāpajjitvā
nīcatarakaṃ 1- bhagavato.
     [576]   Atha  kho  āyasmato  mahākassapassa  etadahosi  kahaṃ  nu
kho   bhagavā  etarahi  viharatīti  .  addasā  kho  āyasmā  mahākassapo
bhagavantaṃ   dibbena   cakkhunā   .pe.  disvāna  seyyathāpi  nāma  balavā
puriso   .pe.   evameva   jetavane   antarahito   tasmiṃ  brahmaloke
pāturahosi   .   atha  kho  āyasmā  mahākassapo  dakkhiṇaṃ  disaṃ  nissāya
tassa     brahmuno    uparivehāsaṃ    pallaṅkena    nisīdi    tejodhātuṃ
samāpajjitvā nīcatarakaṃ 2- bhagavato.
@Footnote: 1-2 Ma. Yu. nīcataraṃ.
     [577]   Atha   kho   āyasmato   mahākappinassa  etadahosi  kahaṃ
nu  kho  bhagavā  etarahi  viharatīti . Atha [1]- kho āyasmā mahākappino
bhagavantaṃ   dibbena   cakkhunā   .pe.   tejodhātuṃ   samāpannaṃ   disvāna
seyyathāpi  nāma  balavā  puriso  .pe.  evameva  jetavane  antarahito
tasmiṃ   brahmaloke   pāturahosi   .   atha  kho  āyasmā  mahākappino
pacchimaṃ   disaṃ   nissāya   tassa  brahmuno  uparivehāsaṃ  pallaṅkena  nisīdi
tejodhātuṃ samāpajjitvā nīcatarakaṃ bhagavato.
     [578]   Atha   kho   āyasmato  anuruddhassa  etadahosi  kahaṃ  nu
kho   bhagavā   etarahi   viharatīti  .  addasā  kho  āyasmā  anuruddho
.pe.    tejodhātuṃ   samāpannaṃ   disvāna   seyyathāpi   nāma   balavā
puriso   .pe.   tasmiṃ  brahmaloke  pāturahosi  .  atha  kho  āyasmā
anuruddho  uttaraṃ  disaṃ  nissāya  tassa  brahmuno  uparivehāsaṃ  pallaṅkena
nisīdi tejodhātuṃ samāpajjitvā nīcatarakaṃ bhagavato.
     [579]   Atha  kho  āyasmā  mahāmoggallāno  [2]-  brahmānaṃ
gāthāya ajjhabhāsi
        ajjāpi te āvuso sā diṭṭhi   yā te diṭṭhi pure ahu
        passasi vītivattantaṃ                brahmaloke parāyananti. 3-
     [580] Na me mārisa sā diṭṭhi       yā me diṭṭhi pure ahu
        passāmi vītivattantaṃ              brahmaloke parāyanaṃ 4-
        svāhaṃ ajja kathaṃ vajjaṃ             ahaṃ niccomhi sassatoti.
@Footnote: 1-2 Ma. Yu. etthantare taṃ iti dissati .    3-4 Ma. Yu. pabhassaranti.
     [581]   Atha  kho  bhagavā  taṃ  brahmānaṃ  saṃvejetvā  seyyathāpi
nāma   balavā   puriso   sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ
vā   bāhaṃ   sammiñjeyya   evameva   tasmiṃ   brahmaloke   antarahito
jetavane  pāturahosi  .  atha  kho  so  brahmā  aññataraṃ brahmapārisajjaṃ
āmantesi  ehi  tvaṃ  mārisa  yenāyasmā  mahāmoggallāno tenupasaṅkama
upasaṅkamitvā   āyasmantaṃ  mahāmoggallānaṃ  evaṃ  vadehi  atthi  nu  kho
mārisa   moggallāna   aññepi   tassa   bhagavato  sāvakā  evaṃmahiddhikā
evaṃmahānubhāvā   seyyathāpi   nāma   1-   bhavaṃ  moggallāno  kassapo
kappino   anuruddhoti   .   evaṃ   mārisāti  kho  so  brahmapārisajjo
tassa    brahmuno    paṭissuṇitvā    2-    seyyathāpi   nāma   balavā
puriso   .pe.   evameva   tasmiṃ   brahmaloke  antarahito  āyasmato
mahāmoggallānassa purato pāturahosi.
     [582]  Atha  kho  so  brahmapārisajjo āyasmantaṃ mahāmoggallānaṃ
abhivādetvā  ekamantaṃ  aṭṭhāsi  .  ekamantaṃ  ṭhito so brahmapārisajjo
āyasmantaṃ mahāmoggallānaṃ etadavoca atthi nu mārisa .pe. Anuruddhoti.
     [583]  Atha  kho  āyasmā mahāmoggallāno [3]- brahmapārisajjaṃ
gāthāya ajjhabhāsi
         tevijjā iddhipattā ca          cetopariyāyakovidā
         khīṇāsavā arahanto              bahū buddhassa sāvakāti.
@Footnote: 1 Po. Ma. Yu. nāmasaddo natthi .  2 Ma. Yu. paṭissutvā. 3 Ma. Yu. etthantare
@taṃ iti dissati.
     [584]     Atha    kho    so    brahmapārisajjo    āyasmato
mahāmoggallānassa  bhāsitaṃ  abhinanditvā  anumoditvā  yena  so  brahmā
tenupasaṅkami    upasaṅkamitvā    taṃ    brahmānaṃ   etadavoca   āyasmā
mārisa mahāmoggallāno evamāha
         tevijjā iddhipattā ca          cetopariyāyakovidā
         khīṇāsavā arahanto              bahū buddhassa sāvakāti.
     [585]   Idamavoca   so   brahmapārisajjo   attamano   ca  so
brahmā tassa brahmapārisajjassa bhāsitaṃ abhinandīti.



             The Pali Tipitaka in Roman Character Volume 15 page 211-215. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4118              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4118              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=573&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=176              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=573              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5235              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5235              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]