ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                     Dutiyaṃ akkosakasuttaṃ
     [631] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Assosi    kho    akkosakabhāradvājo    brāhmaṇo   bhāradvājagotto
kira   brāhmaṇo   samaṇassa   gotamassa   santike   agārasmā  anagāriyaṃ
pabbajitoti     kupito     anattamano    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    asabbhāhi    pharusāhi    vācāhi   akkosati
paribhāsati.
     [632]   Evaṃ   vutte   bhagavā   akkosakabhāradvājaṃ   brāhmaṇaṃ
etadavoca   taṃ   kiṃ   maññasi   brāhmaṇa   api   nu   te   āgacchanti
mittāmaccā   ñāti   sālohitā   atithiyoti   .   appekadā  me  bho
gotama   āgacchanti  mittāmaccā  ñāti  sālohitā  atithiyoti  .  taṃ  kiṃ
maññasi  brāhmaṇa  api  nu  tesaṃ  anuppadesi  khādanīyaṃ  vā  bhojanīyaṃ  vā
sāyanīyaṃ  vāti  .  appekadā  nesāhaṃ  bho  gotama  anuppademi  khādanīyaṃ
vā  bhojanīyaṃ  vā  sāyanīyaṃ  vāti  .  sace  [1]-  pana  te  brāhmaṇa
@Footnote: 1 Ma. Yu. etthantare khosaddo dissati.
Nappaṭiggaṇhanti    kassa   taṃ   hotīti   .   sace   te   bho   gotama
nappaṭiggaṇhanti    amhākameva    taṃ    hotīti    .    evameva   kho
brāhmaṇa    yaṃ   tvaṃ   amhe   anakkosante   akkosasi   arosente
rosesi   abhaṇḍante   bhaṇḍasi   taṃ   te  mayaṃ  nappaṭiggaṇhāma  tavevetaṃ
brāhmaṇa hoti tavevetaṃ brāhmaṇa hotīti.
     {632.1}  Yo  kho  brāhmaṇa  akkosantaṃ  paccakkosati  rosentaṃ
paṭiroseti   bhaṇḍantaṃ  paṭibhaṇḍati  ayaṃ  vuccati  brāhmaṇa  sambhuñjati  [1]-
vītiharati   te   mayaṃ   tayā   neva  sambhuñjāma  na  vītiharāma  tavevetaṃ
brāhmaṇa   hoti   tavevetaṃ   brāhmaṇa  hotīti  .  bhavantaṃ  kho  gotamaṃ
sarājikā   parisā  evaṃ  jānāti  arahaṃ  samaṇo  gotamoti  atha  ca  pana
bhavaṃ gotamo kujjhatīti.
     [633] Akkodhassa kuto kodho       dantassa samajīvino
                sammadaññā vimuttassa       upasantassa tādino
                tasseva tena pāpiyo           yo kuddhaṃ paṭikujjhati
                kuddhaṃ appaṭikujjhanto       saṅgāmaṃ jeti dujjayaṃ
                ubhinnamatthaṃ carati                attano ca parassa ca
                paraṃ saṅkupitaṃ ñatvā            yo sato upasammati
                ubhinnaṃ tikicchantānaṃ          attano ca parassa ca
                janā maññanti bāloti      ye dhammassa akovidāti.
     [634]   Evaṃ   vutte  akkosakabhāradvājo  brāhmaṇo  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama  .pe.
@Footnote:[1] Po. etthantare ekato bhuñjati katassa paṭikāraṃ karotīti dissanti.
Esāhaṃ    bhavantaṃ    gotamaṃ    saraṇaṃ   gacchāmi   dhammañca   bhikkhusaṅghañca
labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti.
     {634.1}   Alattha  kho  akkosakabhāradvājo  brāhmaṇo  bhagavato
santike   pabbajjaṃ  alattha  upasampadaṃ  .  acirūpasampanno  kho  panāyasmā
akkosakabhāradvājo   eko   vūpakaṭṭho   appamatto  ātāpī  pahitatto
viharanto   na   cirasseva   yassatthāya   kulaputtā  sammadeva  agārasmā
anagāriyaṃ   pabbajanti   tadanuttaraṃ   brahmacariyapariyosānaṃ   diṭṭheva  dhamme
sayaṃ   abhiññā   sacchikatvā   upasampajja   vihāsi   khīṇā   jāti   vusitaṃ
brahmacariyaṃ    kataṃ    karaṇīyaṃ    nāparaṃ   itthattāyāti   abbhaññāsi  .
Aññataro ca panāyasmā bhāradvājo arahataṃ ahosīti.



             The Pali Tipitaka in Roman Character Volume 15 page 237-239. https://84000.org/tipitaka/read/roman_read.php?B=15&A=4621              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=4621              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=631&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=188              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=631              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=5632              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=5632              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]