ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                             Ekādasamaṃ saṅgaravasuttaṃ
     [719]   Sāvatthīnidānaṃ   .   tena  kho  pana  samayena  saṅgaravo
nāma   brāhmaṇo   sāvatthiyaṃ  paṭivasati  udakasuddhiko  udakena  suddhiṃ  2-
pacceti   sāyapātaṃ   udakorohaṇānuyogamanuyutto   viharati   .  atha  kho
āyasmā    ānando    pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya
sāvatthiyaṃ   piṇḍāya   pāvisi   sāvatthiyaṃ   piṇḍāya   caritvā  pacchābhattaṃ
piṇḍapātapaṭikkanto     yena     bhagavā    tenupasaṅkami    upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [720]   Ekamantaṃ   nisinno   kho  āyasmā  ānando  bhagavantaṃ
etadavoca    idha    bhante   saṅgaravo   nāma   brāhmaṇo   sāvatthiyaṃ
paṭivasati     udakasuddhiko     udakena     suddhiṃ    pacceti    sāyapātaṃ
udakorohaṇānuyogamanuyutto    viharati    sādhu    bhante   bhagavā   yena
saṅgaravassa  brāhmaṇassa  nivesanaṃ  tenupasaṅkamatu  anukampaṃ  upādāyāti .
Adhivāsesi   bhagavā   tuṇhībhāvena   .   atha   kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   yena   saṅgaravassa  brāhmaṇassa  nivesanaṃ
@Footnote: 1 Ma. Yu. bāhitvā. 2 Ma. parisuddhiṃ.
Tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi.
     [721]  Atha  kho  saṅgaravo  brāhmaṇo  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  saṅgaravaṃ
brāhmaṇaṃ   bhagavā   etadavoca   saccaṃ  kira  tvaṃ  brāhmaṇa  udakasuddhiko
udakena     suddhiṃ    paccesi    sāyapātaṃ    udakorohaṇānuyogamanuyutto
viharasīti   .  evaṃ  bho  gotamāti  .  kiṃ  pana  tvaṃ  brāhmaṇa  atthavasaṃ
sampassamāno    udakasuddhiko    udakena    suddhiṃ    paccesi   sāyapātaṃ
udakorohaṇānuyogamanuyutto   viharasīti   .   idha   me   bho  gotama  yaṃ
divā    pāpakammaṃ   kataṃ   hoti   taṃ   sayaṃ   nhānena   pavāhemi   yaṃ
rattiṃ   pāpakammaṃ   kataṃ   hoti   taṃ  pātaṃ  nhānena  pavāhemi  imaṃ  ca
khvāhaṃ   bho   gotama   atthavasaṃ   sampassamāno   udakasuddhiko   udakena
suddhiṃ paccemi sāyapātaṃ udakorohaṇānuyogamanuyutto viharāmīti.
     [722] Dhammo rahado brāhmaṇa sīlatittho
                      anāvilo sabbhi sataṃ pasattho
                      yattha have vedaguno sinātā
                      anallagattāva taranti pāranti.
     [723]   Evaṃ  vutte  saṅgaravo  brāhmaṇo  bhagavantaṃ  etadavoca
abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama  .pe.  upāsakaṃ  maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.



             The Pali Tipitaka in Roman Character Volume 15 page 268-269. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5245              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5245              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=719&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=207              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=719              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6576              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6576              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]