ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                            Dvādasamaṃ khomadussasuttaṃ
     [724]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
khomadussannāma   sakyānaṃ   nigamo   .   atha   kho  bhagavā  pubbaṇhasamayaṃ
nivāsetvā   pattacīvaramādāya   khomadussaṃ   piṇḍāya   pāvisi   .  tena
kho   pana   samayena   khomadussakā  brāhmaṇagahapatikā  sabhāyaṃ  sannipatitā
honti  kenacideva  karaṇīyena  .  devo  ca  ekamekaṃ phusāyati. Atha kho
bhagavā   yena   sā   sabhā  tenupasaṅkami  .  addasaṃsu  kho  khomadussakā
brāhmaṇagahapatikā   bhagavantaṃ   dūratova   āgacchantaṃ   disvāna  etadavocuṃ
ke ca muṇḍakā samaṇakā ke ca sabhādhammaṃ jānissantīti.
     [725]  Atha  kho  bhagavā  khomadussake  brāhmaṇagahapatike  gāthāya
ajjhabhāsi
                 nesā sabhā yattha na santi santo
                 santo na te ye na vadanti dhammaṃ
                 rāgañca dosañca pahāya mohaṃ
                 dhammaṃ vadantā ca bhavanti santoti.
     [726]   Evaṃ   vutte   khomadussakā  brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto     rūpāni     dakkhantīti    evameva    bhotā    gotamena
Anekapariyāyena   dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ
gacchāma    dhammañca    bhikkhusaṅghañca    upāsake    no   bhavaṃ   gotamo
dhāretu ajjatagge pāṇupete saraṇaṅgateti.
                              Upāsakavaggo dutiyo.
                                   Tassuddānaṃ
         kasī udayo devahito                    aññataramahāsālaṃ
         mānatthaddhañca paccanikañca        navakammaṃ kaṭṭhahāraṃ
         mātuposakaṃ bhikkhako saṅgaravo      khomadussena dvādasāti.
                           Brāhmaṇasaṃyuttaṃ samattaṃ
                                      ---------



             The Pali Tipitaka in Roman Character Volume 15 page 270-271. https://84000.org/tipitaka/read/roman_read.php?B=15&A=5281              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=5281              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=724&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=208              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=724              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=6584              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=6584              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]