![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Cuddasamaṃ padumapupphasuttaṃ [795] Ekaṃ samayaṃ aññataro bhikkhu kosalesu viharati aññatarasmiṃ vanasaṇḍe . tena kho pana samayena so bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto pokkharaṇiṃ ogāhetvā padumaṃ upasiṅghati. [796] Atha kho yā tasmiṃ vanasaṇḍe adhivatthā devatā tassa bhikkhuno anukampikā atthakāmā taṃ bhikkhuṃ saṃvejetukāmā @Footnote: 1 Ma. Yu. apaviddhā. Yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ gāthāya ajjhabhāsi yametaṃ vārijaṃ pupphaṃ adinnaṃ upasiṅghasi ekaṅgametaṃ theyyānaṃ gandhatthenosi mārisāti. [797] Na harāmi na bhañjāmi ārā siṅghāmi vārijaṃ atha kena nu vaṇṇena gandhatthenoti vuccati yvāyaṃ bhiṃsāni khanati puṇḍarīkāni bhañjati evaṃ ākiṇṇakammanto kasmā eso na vuccatīti. [798] Ākiṇṇaluddho puriso ativelaṃva 1- makkhito tasmiṃ me vacanaṃ natthi tañca arahāmi vattave anaṅgaṇassa posassa niccaṃ sucigavesino vālaggamattaṃ pāpassa abbhāmattaṃva khāyatīti. [799] Addhā maṃ yakkha jānāsi atho maṃ anukampasi punapi yakkha vajjāsi yadā passasi edisanti. [800] Neva taṃ upajīvāmi napi te bhaddakamhase 2- tvameva bhikkhu jāneyya yena gaccheyya sugatinti. Atha kho so bhikkhu tāya devatāya saṃvejito saṃvegamāpādīti. Vanasaṃyuttaṃ samattaṃ. @Footnote: 1 Ma. Yu. dhāticelaṃva . 2 Ma. bhatakāmahase. Yu. katakammase. Tassuddānaṃ vivekaṃ upaṭṭhānañca kassapagottena sambahulā ānando anuruddhañca nāgadattañca kulagharaṇī vajjīputto ca vesālī sajjhāyena ayoniso majjhantakālamhi pākatindriyā padumapupphena cuddasa bhaveti. --------The Pali Tipitaka in Roman Character Volume 15 page 300-302. http://84000.org/tipitaka/read/roman_read.php?B=15&A=5887 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=5887 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=15&item=795&items=6 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=234 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=15&i=795 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=7294 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=7294 Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com