ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                                  Dutiyaṃ susimasuttaṃ
     [855]  Ekaṃ  samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme     .     tatra     kho     bhagavā     bhikkhū    āmantesi
bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [856]   Bhagavā   etadavoca   bhūtapubbaṃ   bhikkhave  asurā  deve
abhiyaṃsu   .   atha   kho  bhikkhave  sakko  devānamindo  susimaṃ  devaputtaṃ
āmantesi    ete   tāta   susima   asurā   deve   abhiyanti   gaccha
tāta   susima   asure  paccuyyāhīti  .  evaṃ  bhaddantavāti  kho  bhikkhave
susimo    devaputto    sakkassa    devānamindassa   paṭissutvā   pamādaṃ
āpādesi   .   dutiyampi   kho   bhikkhave   sakko  devānamindo  susimaṃ
devaputtaṃ   āmantesi   .pe.  dutiyampi  pamādaṃ  āpādesi  .  tatiyampi
kho   bhikkhave  sakko  devānamindo  susimaṃ  devaputtaṃ  āmantesi  ete
tāta   susima   asurā   deve   abhiyanti   gaccha   tāta   susima  asure
paccuyyāhīti   .   evaṃ   bhaddantavāti  kho  bhikkhave  susimo  devaputto
sakkassa devānamindassa paṭissutvā tatiyampi pamādaṃ āpādesi.
     [857]  Atha  kho  bhikkhave  sakko  devānamindo  susimaṃ  devaputtaṃ
gāthāya ajjhabhāsi
               Anuṭṭhahaṃ avāyāmaṃ              sukhaṃ yatrādhigacchati
               susima tattha gacchāhi           mañca tattheva pāpayāti.
     [858] Alasvāyaṃ anuṭṭhātā         na ca kiccāni kāraye
               sabbakāmasamiddhassa           taṃ me sakka varaṃ disāti.
     [859] Yatthālaso anuṭṭhātā        accantasukhamedhati
               susima tattha gacchāhi            mañca tattheva pāpayāti.
     [860] Akammunā devaseṭṭha            sakka vindemu yaṃ sukhaṃ
               asokaṃ anupāyāsaṃ               taṃ me sakka varaṃ disāti.
     [861] Sace atthi akammena            koci kvaci na jīvati
               nibbānassa hi so maggo   susima tattha gacchāhi
               .................                       mañca tattheva pāpayāti.
     [862]  So  hi  nāma  bhikkhave  sakko  devānamindo sakaṃ puññaphalaṃ
upajīvamāno   devānaṃ   tāvatiṃsānaṃ   issariyādhipaccaṃ   rajjaṃ   kārento
uṭṭhānaviriyassa   vaṇṇavādī   bhavissati   .  idha  khvetaṃ  bhikkhave  sobhetha
yaṃ    tumhe    evaṃ    svākkhāte   dhammavinaye   pabbajitā   samānā
uṭṭhaheyyātha     ghaṭeyyātha     vāyameyyātha    appattassa    pattiyā
anadhigatassa adhigamāya asacchikatassa sacchikiriyāyāti.



             The Pali Tipitaka in Roman Character Volume 15 page 319-320. https://84000.org/tipitaka/read/roman_read.php?B=15&A=6241              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=6241              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=855&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=248              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=855              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=8355              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=8355              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]