ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 15 : PALI ROMAN Sutta Pitaka Vol 7 : Sutta. Saṃ. Sa.

                      Sattamaṃ samayasuttaṃ
     [115]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sakkesu  viharati
kapilavatthusmiṃ    mahāvane    mahatā    bhikkhusaṅghena   saddhiṃ   pañcamattehi
bhikkhusatehi   sabbeheva   arahantehi   .  dasahi  ca  lokadhātūhi  devatā
yebhuyyena sannipatitā honti bhagavantaṃ dassanāya bhikkhusaṅghañca.
     [116]  Atha  kho  catunnaṃ  suddhāvāsakāyikānaṃ  devānaṃ  etadahosi
ayaṃ   kho   bhagavā   sakkesu   viharati   kapilavatthusmiṃ   mahāvane  mahatā
bhikkhusaṅghena   saddhiṃ   pañcamattehi   bhikkhusatehi   sabbeheva   arahantehi
dasahi   ca   lokadhātūhi  devatā  yebhuyyena  sannipatitā  honti  bhagavantaṃ
dassanāya   bhikkhusaṅghañca  yannūna  mayampi  yena  bhagavā  tenupasaṅkameyyāma
upasaṅkamitvā bhagavato santike paccekagāthā bhāseyyāmāti.
     [117]  Atha  kho  tā  devatā  seyyathāpi  nāma  balavā  puriso
sammiñjitaṃ   vā   bāhaṃ   pasāreyya   pasāritaṃ   vā  bāhaṃ  sammiñjeyya
evameva  suddhāvāsesu  devesu  antarahitā  bhagavato  purato pāturahaṃsu.
Atha kho tā devatā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu.
     [118]  Ekamantaṃ  ṭhitā  kho  ekā  devatā  bhagavato  santike
Imaṃ gāthaṃ abhāsi
          mahāsamayo pavanasmiṃ             devakāyā samāgatā
          āgatamha imaṃ dhammasamayaṃ       dakkhitāyeva aparājitasaṅghanti.
     [119] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                tatra bhikkhavo samādahaṃsu
                cittaṃ attano ujukamakaṃsu
                sārathīva nettāni gahetvā
                indriyāni rakkhanti paṇḍitāti.
     [120] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                chetvā khīlaṃ chetvā palīghaṃ
                indakhīlaṃ ohaccamanejā 1-
                te caranti suddhā vimalā
                cakkhumatā sudantā susū nāgāti.
     [121] Atha kho aparā devatā bhagavato santike imaṃ gāthaṃ abhāsi
                yekeci buddhaṃ saraṇaṃ gatāse
                na te gamissanti apāyabhūmiṃ
          pahāya mānusaṃ dehaṃ         devakāyaṃ paripūressantīti.



             The Pali Tipitaka in Roman Character Volume 15 page 36-37. https://84000.org/tipitaka/read/roman_read.php?B=15&A=664              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=15&A=664              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=15&item=115&items=7              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=15&siri=37              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=15&i=115              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1735              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1735              Contents of The Tipitaka Volume 15 https://84000.org/tipitaka/read/?index_15 https://84000.org/tipitaka/english/?index_15

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]