ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [96]  Sāvatthiyaṃ  viharati  ... Tatra kho .pe. Ye hi keci bhikkhave
samaṇā   vā   brāhmaṇā   vā   jarāmaraṇaṃ  nappajānanti  jarāmaraṇasamudayaṃ
nappajānanti     jarāmaraṇanirodhaṃ     nappajānanti     jarāmaraṇanirodhagāminiṃ
paṭipadaṃ    nappajānanti    te   vata   jarāmaraṇaṃ   samatikkamma   ṭhassantīti
netaṃ  ṭhānaṃ  vijjati  .  jātiṃ  nappajānanti  .pe.  bhavaṃ  ...  upādānaṃ
... Taṇhaṃ ... Vedanaṃ ... Phassaṃ ... Saḷāyatanaṃ ... Nāmarūpaṃ ... Viññāṇaṃ
...   saṅkhāre   nappajānanti  saṅkhārasamudayaṃ  nappajānanti  saṅkhāranirodhaṃ
nappajānanti        saṅkhāranirodhagāminiṃ       paṭipadaṃ       nappajānanti
te vata saṅkhāre samatikkamma ṭhassantīti netaṃ ṭhānaṃ vijjati.
     [97]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā  vā
jarāmaraṇaṃ     pajānanti    jarāmaraṇasamudayaṃ    pajānanti    jarāmaraṇanirodhaṃ
pajānanti   jarāmaraṇanirodhagāminiṃ   paṭipadaṃ   pajānanti  te  vata  jarāmaraṇaṃ
samatikkamma  ṭhassantīti  ṭhānametaṃ  vijjati  .  jātiṃ  pajānanti  .pe.  bhavaṃ
... Upādānaṃ ...  taṇhaṃ ...  vedanaṃ ...  phassaṃ ...  saḷāyatanaṃ ... Nāmarūpaṃ
...    viññāṇaṃ   ...    saṅkhāre  pajānanti  saṅkhārasamudayaṃ  pajānanti
saṅkhāranirodhaṃ   pajānanti   saṅkhāranirodhagāminiṃ   paṭipadaṃ   pajānanti   te
vata saṅkhāre samatikkamma ṭhassantīti ṭhānametaṃ *- vijjatīti. Dasamaṃ.
                    Dasabalavaggo tatiyo.
                       Tassa uddānaṃ
         dve dasabalā upanisā ca      aññatitthiyabhūmijo 1-
         upavāṇo paccayo bhikkhu       dve ca samaṇabrāhmaṇāti.
                       ----------
@Footnote: 1 Yu. aññatitthiyā bhūmijaṃ.
@* mīkār—kṛ´์ khagœ ṭhāmetaṃ peḌna ṭhānametaṃ



             The Pali Tipitaka in Roman Character Volume 16 page 54-55. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1119              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1119              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=96&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=26              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=96              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1520              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1520              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]