![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[172] Sāvatthiyaṃ viharati ... atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ .pe. [173] Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca kiṃ nu kho bho gotama sabbamatthīti . sabbamatthīti kho brāhmaṇa ayameko anto . kiṃ pana bho gotama sabbaṃ natthīti . Sabbaṃ natthīti kho brāhmaṇa ayaṃ dutiyo anto ete te brāhmaṇa ubho ante anupagamma majjhena tathāgato dhammaṃ deseti avijjāpaccayā saṅkhārā saṅkhārapaccayā viññāṇaṃ .pe. Evametassa kevalassa dukkhakkhandhassa samudayo hoti . avijjāyatveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho .pe. Evametassa kevalassa dukkhakkhandhassa nirodho hotīti. [174] Evaṃ vutte jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama .pe. pāṇupetaṃ saraṇaṅgatanti. Sattamaṃ.The Pali Tipitaka in Roman Character Volume 16 page 91. https://84000.org/tipitaka/read/roman_read.php?B=16&A=1847 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=1847 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=172&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=43 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=172 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=1915 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=1915 Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]