ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

                  Samaṇabrāhmaṇavaggo aṭṭhamo
     [305]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane anāthapiṇḍikassa ārāme.
     [306]  Tatra  kho  bhagavā  ...  ye  hi  keci  bhikkhave  samaṇā
vā    brāhmaṇā    vā    jarāmaraṇaṃ    nappajānanti    jarāmaraṇasamudayaṃ
nappajānanti     jarāmaraṇanirodhaṃ     nappajānanti     jarāmaraṇanirodhagāminiṃ
paṭipadaṃ   nappajānanti   na   mete   bhikkhave   samaṇā   vā  brāhmaṇā
vā   samaṇesu   vā   samaṇasammatā   brāhmaṇesu   vā  brāhmaṇasammatā
na   ca   pana   te   āyasmanto   sāmaññatthaṃ  vā  brāhmaññatthaṃ  vā
diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti.
     [307]  Ye  ca  kho  keci  bhikkhave  samaṇā  vā  brāhmaṇā vā
jarāmaraṇaṃ  pajānanti  .pe.  te  khome  bhikkhave  samaṇā  vā brāhmaṇā
vā   samaṇesu   ceva   samaṇasammatā   brāhmaṇesu   ca  brāhmaṇasammatā
te    ca    panāyasmanto    sāmaññatthañca   brāhmaññatthañca   diṭṭheva
dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharantīti  .  suttanto
eko.
     [308]   Evamme   sutaṃ  .pe.  jātiṃ  nappajānanti  .pe.  bhavaṃ
nappajānanti  ...  upādānaṃ  nappajānanti  ...  taṇhaṃ  nappajānanti ...
Vedanaṃ  nappajānanti ... Phassaṃ nappajānanti ... Saḷāyatanaṃ nappajānanti ...
Nāmarūpaṃ   nappajānanti   ...   viññāṇaṃ   nappajānanti   ...  saṅkhāre
nappajānanti    saṅkhārasamudayaṃ   nappajānanti   saṅkhāranirodhaṃ   nappajānanti
saṅkhāranirodhagāminiṃ    paṭipadaṃ    nappajānanti    .pe.    sayaṃ   abhiññā
sacchikatvā upasampajja viharantīti. Ekādasamaṃ.
                  Samaṇabrāhmaṇavaggo aṭṭhamo.
                       Tassa uddānaṃ
         paccayekādasa vuttā               catusaccavibhajjanā
         samaṇabrāhmaṇavaggo            nidānaṃ 1- bhavati aṭṭhamaṃ 2-.
                   [3]- Vaggassa uddānaṃ
         buddho āhāradasabalo 4-      kaḷāraṃ gahapatipañcamaṃ
         dukkhavaggo 5- mahāvaggo     aṭṭhamaṃ samaṇabrāhmaṇanti.
                      ------------
@Footnote: 1 Ma. Yu. nidāne .  2 Ma. aṭṭhamo .  3 Yu. ayaṃ .  4 Yu. āhāradasabalaṃ.
@5 Yu. rukkhavaggo.



             The Pali Tipitaka in Roman Character Volume 16 page 158-159. https://84000.org/tipitaka/read/roman_read.php?B=16&A=3198              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=3198              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=305&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=305              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3235              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3235              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]