ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [365]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Tena   kho   pana  samayena  āyasmāpi  kho  sārīputto  2-  sambahulehi
bhikkhūhi    saddhiṃ    bhagavato    avidūre    caṅkamati    āyasmāpi    kho
mahāmoggallāno    sambahulehi    bhikkhūhi    saddhiṃ    bhagavato   avidūre
caṅkamati     āyasmāpi     kho    mahākassapo    sambahulehi    bhikkhūhi
saddhiṃ    bhagavato    avidūre    caṅkamati    āyasmāpi   kho   anuruddho
sambahulehi    bhikkhūhi   saddhiṃ   bhagavato   avidūre   caṅkamati   āyasmāpi
kho    puṇṇo    mantānīputto    sambahulehi   bhikkhūhi   saddhiṃ   bhagavato
avidūre    caṅkamati    āyasmāpi    kho   upāli   sambahulehi   bhikkhūhi
saddhiṃ    bhagavato    avidūre    caṅkamati    āyasmāpi   kho   ānando
sambahulehi      bhikkhūhi     saddhiṃ     bhagavato     avidūre     caṅkamati
devadattopi      kho     sambahulehi     bhikkhūhi     saddhiṃ     bhagavato
avidūre caṅkamati.
     [366]   Atha  kho  bhagavā  bhikkhū  āmantesi  passatha  no  tumhe
bhikkhave    sārīputtaṃ    sambahulehi    bhikkhūhi   saddhiṃ   caṅkamantanti  .
Evaṃ   bhante   .   sabbe   kho   ete   bhikkhave  bhikkhū  mahāpaññā
@Footnote: 1 Ma. etarahipi kho. Yu. etarahi .  2 Ma. āyasmā sāriputto.
Passatha   no   tumhe   bhikkhave   mahāmoggallānaṃ   sambahulehi   bhikkhūhi
saddhiṃ  caṅkamantanti  .  evaṃ  bhante  .  sabbe  1-  kho ete bhikkhave
bhikkhū  mahiddhikā  passatha  no  tumhe  bhikkhave  mahākassapaṃ  2- sambahulehi
bhikkhūhi  saddhiṃ  caṅkamantanti  .  evaṃ  bhante  .  sabbe  1-  kho ete
bhikkhave   bhikkhū   dhutavādā   passatha   no   tumhe   bhikkhave   anuruddhaṃ
sambahulehi  bhikkhūhi  saddhiṃ  caṅkamantanti  .  evaṃ  bhante  .  sabbe  1-
kho   ete   bhikkhave  bhikkhū  dibbacakkhukā  passatha  no  tumhe  bhikkhave
puṇṇaṃ   mantānīputtaṃ   sambahulehi   bhikkhūhi   saddhiṃ  caṅkamantanti  .  evaṃ
bhante   .   sabbe   kho   ete   bhikkhave  bhikkhū  dhammakathikā  passatha
no   tumhe  bhikkhave  upāliṃ  sambahulehi  bhikkhūhi  saddhiṃ  caṅkamantanti .
Evaṃ   bhante  .  sabbe  kho  ete  bhikkhave  bhikkhū  vinayadharā  passatha
no  tumhe  bhikkhave  ānandaṃ  sambahulehi  bhikkhūhi  saddhiṃ  caṅkamantanti .
Evaṃ   bhante  .  sabbe  kho  ete  bhikkhave  bhikkhū  bahussutā  passatha
no  tumhe  bhikkhave  devadattaṃ  sambahulehi  bhikkhūhi  saddhiṃ  caṅkamantanti.
Evaṃ bhante. Sabbe kho ete bhikkhave bhikkhū pāpicchā.
     [367]  Dhātusova  bhikkhave  sattā  saṃsandanti samenti hīnādhimuttikā
hīnādhimuttikehi     saddhiṃ     saṃsandanti     samenti    kalyāṇādhimuttikā
kalyāṇādhimuttikehi   saddhiṃ   saṃsandanti   samenti   atītampi  3-  bhikkhave
addhānaṃ   dhātusova  sattā  saṃsandiṃsu  samiṃsu  hīnādhimuttikā  hīnādhimuttikehi
saddhiṃ     saṃsandiṃsu     samiṃsu     kalyāṇādhimuttikā    kalyāṇādhimuttikehi
@Footnote: 1 Yu. sabbepi .  2 Ma. Yu. kassapaṃ .  3 Ma. atītampi kho.
Saddhiṃ    saṃsandiṃsu   samiṃsu   .   anāgatampi   [1]-   bhikkhave   addhānaṃ
dhātusova      sattā     saṃsandissanti     samessanti     hīnādhimuttikā
hīnādhimuttikehi    saddhiṃ    saṃsandissanti    samessanti   kalyāṇādhimuttikā
kalyāṇādhimuttikehi    saddhiṃ    saṃsandissanti   samessanti   .   etarahipi
bhikkhave   paccuppannaṃ   addhānaṃ   dhātusova   sattā   saṃsandanti  samenti
hīnādhimuttikā  hīnādhimuttikehi  saddhiṃ  saṃsandanti  samenti  kalyāṇādhimuttikā
kalyāṇādhimuttikehi saddhiṃ saṃsandanti samentīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 186-188. https://84000.org/tipitaka/read/roman_read.php?B=16&A=3752              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=3752              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=365&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=365              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3507              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3507              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]