![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[404] Pubbeva me bhikkhave sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi ko nu kho paṭhavīdhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ ko āpodhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ ko tejodhātuyā assādo ko ādīnavo kiṃ nissaraṇaṃ ko vāyodhātuyā assādo ko ādīnavo kiṃ nissaraṇanti . tassa mayhaṃ bhikkhave etadahosi yaṃ kho paṭhavīdhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ paṭhavīdhātuyā assādo yaṃ paṭhavīdhātu 1- aniccā dukkhā vipariṇāmadhammā ayaṃ paṭhavīdhātuyā ādīnavo yo 2- paṭhavīdhātuyā chandarāgavinayo chandarāgappahānaṃ idaṃ paṭhavīdhātuyā nissaraṇaṃ . yaṃ āpodhātuṃ paṭicca ... Yaṃ tejodhātuṃ paṭicca ... yaṃ vāyodhātuṃ paṭicca uppajjati sukhaṃ somanassaṃ ayaṃ vāyodhātuyā assādo yaṃ vāyodhātu aniccā dukkhā vipariṇāmadhammā ayaṃ vāyodhātuyā ādīnavo yo 2- vāyodhātuyā chandarāgavinayo chandarāgappahānaṃ idaṃ vāyodhātuyā nissaraṇaṃ 3-. @Footnote: 1 Yu. paṭhavīdhātuyā. evamuparipi . 2 Yu. yaṃ . 3 Po. itisaddo dissati. [405] Yāvakīvañcāhaṃ bhikkhave imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ nābbhaññāsiṃ neva tāvāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ . yato ca khvāhaṃ bhikkhave imāsaṃ catunnaṃ dhātūnaṃ evaṃ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṃ abbhaññāsiṃ athāhaṃ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho 2- paccaññāsiṃ . ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti 3- ayamantimā jāti natthidāni punabbhavoti. Dutiyaṃ.The Pali Tipitaka in Roman Character Volume 16 page 203-204. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4088 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4088 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=404&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=110 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=404 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=3824 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=3824 Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]