ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [456]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Tatra   kho   bhagavā   bhikkhū   āmantesi   bhikkhavoti  .  bhadanteti  te
bhikkhū bhagavato paccassosuṃ.
     [457]    Bhagavā   etadavoca   anamataggoyaṃ   bhikkhave   saṃsāro
pubbā   koṭi  na  paññāyati  avijjānīvaraṇānaṃ  sattānaṃ  taṇhāsaññojanānaṃ
sandhāvataṃ    saṃsarataṃ    .    bhūtapubbaṃ    bhikkhave    imassa   vepullassa
pabbatassa   pācīnavaṃsotveva   samaññā   udapādi   .   tena   kho  pana
bhikkhave    samayena    manussānaṃ   tivarātveva   samaññā   udapādi  .
Tivarānaṃ    bhikkhave    manussānaṃ    cattāḷīsavassasahassāni    āyuppamāṇaṃ
ahosi   .   tivarā   bhikkhave   manussā   pācīnavaṃsaṃ   pabbataṃ   catūhena
ārohanti   catūhena   orohanti  .  tena  kho  pana  bhikkhave  samayena
kakusandho   bhagavā   arahaṃ   sammāsambuddho   loke  uppanno  hoti .
Kakusandhassa   bhikkhave  bhagavato  arahato  sammāsambuddhassa  vidhūrasañjīvannāma
sāvakayugaṃ     ahosi     aggaṃ     bhaddayugaṃ    .    passatha    bhikkhave
sā   cevimassa   pabbatassa   samaññā   antarahitā   te   ca   manussā
kālakatā   so   ca   bhagavā   parinibbuto   .  evaṃ  aniccā  bhikkhave
saṅkhārā  evaṃ  addhuvā  bhikkhave  saṅkhārā  evaṃ  anassāsikā  bhikkhave
saṅkhārā   .   yāvañcidaṃ   bhikkhave   alameva  sabbasaṅkhāresu  nibbindituṃ
alaṃ virajjituṃ alaṃ vimuccituṃ.
     [458]    Bhūtapubbaṃ    bhikkhave    imassa   vepullassa   pabbatassa
Vaṅkatotveva   samaññā   udapādi  .  tena  kho  pana  bhikkhave  samayena
manussānaṃ    rohitassātveva    samaññā    udapādi    .   rohitassānaṃ
bhikkhave    manussānaṃ    tiṃsavassasahassāni    āyuppamāṇaṃ    ahosi   .
Rohitassā   bhikkhave  manussā  vaṅkataṃ  pabbataṃ  tīhena  ārohanti  tīhena
orohanti   .   tena  kho  pana  bhikkhave  samayena  konāgamano  bhagavā
arahaṃ  sammāsambuddho  loke  uppanno  hoti  .  konāgamanassa  bhikkhave
bhagavato    arahato    sammāsambuddhassa   bhiyyosuttaraṃ   nāma   sāvakayugaṃ
ahosi   aggaṃ   bhaddayugaṃ   .  passatha  bhikkhave  sā  cevimassa  pabbatassa
samaññā   antarahitā   te   ca   manussā   kālakatā   so  ca  bhagavā
parinibbuto. Evaṃ aniccā bhikkhave saṅkhārā .pe. Alaṃ vimuccituṃ.
     [459]    Bhūtapubbaṃ    bhikkhave    imassa   vepullassa   pabbatassa
supassotveva   samaññā   udapādi  .  tena  kho  pana  bhikkhave  samayena
manussānaṃ   suppiyātveva   samaññā   udapādi   .   suppiyānaṃ   bhikkhave
manussānaṃ    vīsativassasahassāni    āyuppamāṇaṃ    ahosi    .   suppiyā
bhikkhave    manussā    supassaṃ   pabbataṃ   dvīhena   ārohanti   dvīhena
orohanti  .  tena  kho  pana  bhikkhave  samayena  kassapo  bhagavā  arahaṃ
sammāsambuddho   loke  uppanno  hoti  .  kassapassa  bhikkhave  bhagavato
arahato   sammāsambuddhassa   tissa   bhāradvājaṃ   nāma  sāvakayugaṃ  ahosi
aggaṃ   bhaddayugaṃ   .  passatha  bhikkhave  sā  cevimassa  pabbatassa  samaññā
antarahitā  te  ca  manussā  kālakatā  so  ca bhagavā parinibbuto. Evaṃ
Aniccā   bhikkhave   saṅkhārā   evaṃ  addhuvā  bhikkhave  saṅkhārā  evaṃ
.pe. Alaṃ vimuccituṃ.
     [460]  Etarahi  kho  pana  bhikkhave  imassa  vepullassa  pabbatassa
vepullotveva   samaññā   udapādi   .   etarahi   kho   pana  bhikkhave
imesaṃ   manussānaṃ   māgadhakātveva   samaññā   udapādi   .  māgadhakānaṃ
bhikkhave   manussānaṃ   appakaṃ   āyuppamāṇaṃ   parittakaṃ   lahukaṃ   yo  ciraṃ
jīvati  so  vassasataṃ  appaṃ  vā  bhiyyo  vā . Māgadhakā bhikkhave manussā
vepullaṃ   pabbataṃ   muhutteneva   ārohanti   muhuttena   orohanti .
Etarahi  kho  panāyaṃ  bhikkhave  arahaṃ  sammāsambuddho  loke  uppanno.
Mayhaṃ    kho    pana   bhikkhave   sārīputtamoggallānaṃ   nāma   sāvakayugaṃ
aggaṃ   bhaddayugaṃ   .   bhavissati  bhikkhave  so  samayo  yā  ayañcevimassa
pabbatassa    samaññā    antaradhāyissati    ime    ca   manussā   kālaṃ
karissanti    ahañca    parinibbāyissāmi   .   evaṃ   aniccā   bhikkhave
saṅkhārā    evaṃ   addhuvā   bhikkhave   saṅkhārā   evaṃ   anassāsikā
bhikkhave   saṅkhārā   .   yāvañcidaṃ   bhikkhave   alameva  sabbasaṅkhāresu
nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitunti.
     [461]    Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ
etadavoca satthā
         pācīnavaṃso tivarānaṃ            rohitassāna vaṅkato
         suppiyānaṃ supassopi 1-     māgadhānañca vepulo
@Footnote: 1 Ma. supassoti. Yu. supassāti.
         Aniccā vata saṅkhārā          uppādavayadhammino
         uppajjitvā nirujjhanti    tesaṃ vūpasamo sukhoti. Dasamaṃ.
                     Dutiyavaggo dutiyo.
                       Tassa uddānaṃ
         duggataṃ sukhitañceva             tiṃsamātā pitena ca
         bhātā bhaginī putto ca         dhītā vepullapabbataṃ.
                 Anamataggasaṃyuttaṃ tatiyaṃ samattaṃ.
                       ---------



             The Pali Tipitaka in Roman Character Volume 16 page 225-228. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4535              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4535              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=456&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=138              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=456              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4017              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4017              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]