ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 16 : PALI ROMAN Sutta Pitaka Vol 8 : Sutta. Saṃ. Ni.

     [489] Rājagahe viharati veḷuvane ... Atha kho āyasmā mahākassapo
yena   bhagavā   tenupasaṅkami   ...   ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ
mahākassapaṃ   bhagavā   etadavoca   ovada   kassapa  bhikkhū  karohi  kassapa
bhikkhūnaṃ  dhammiṃ  kathaṃ  ahaṃ  vā  kassapa  bhikkhū  ovadeyyaṃ  tvaṃ  vā ahaṃ vā
bhikkhūnaṃ dhammiṃ kathaṃ kareyyaṃ tvaṃ vāti.
     [490]  Dubbacā  kho  bhante  bhagavā etarahi bhikkhū dovacassakaraṇehi
dhammehi    samannāgatā    akkhamā   appadakkhiṇaggāhino   anusāsaniṃ  .
Yassakassaci    bhante   saddhā   natthi   kusalesu   dhammesu   hiri   natthi
kusalesu    dhammesu    ottappaṃ    natthi    kusalesu    dhammesu   viriyaṃ
natthi    kusalesu   dhammesu   paññā   natthi   kusalesu   dhammesu   tassa
Yā   ratti   vā  divaso  vā  āgacchati  hāniyeva  pāṭikaṅkhā  kusalesu
dhammesu   no   vuḍḍhi   .   seyyathāpi   bhante   kāḷapakkhe   candassa
yā   ratti   vā   divaso   vā  āgacchati  hāyateva  ca  1-  vaṇṇena
hāyati   maṇḍalena   hāyati  ābhāya  hāyati  ārohapariṇāhena  evameva
kho  bhante  yassakassaci  saddhā  natthi  kusalesu  dhammesu  hiri  natthi ...
Ottappaṃ  natthi  ...  viriyaṃ  natthi  ...  paññā  natthi  kusalesu dhammesu
tassa   yā   ratti   vā   divaso  vā  āgacchati  hāniyeva  pāṭikaṅkhā
kusalesu   dhammesu   no   vuḍḍhi   .   assaddho   purisapuggaloti  bhante
parihānametaṃ   ahiriko   purisapuggaloti   bhante   parihānametaṃ  anottāpī
purisapuggaloti    bhante    parihānametaṃ   kusīto   purisapuggaloti   bhante
parihānametaṃ   duppañño   purisapuggaloti   bhante   parihānametaṃ   kodhano
purisapuggaloti    bhante   parihānametaṃ   upanāhī   purisapuggaloti   bhante
parihānametaṃ na santi bhikkhū ovādakāti bhante parihānametaṃ.
     [491]   Yassakassaci  bhante  saddhā  atthi  kusalesu  dhammesu  hiri
atthi   kusalesu   dhammesu   ottappaṃ   atthi   kusalesu   dhammesu  viriyaṃ
atthi    kusalesu   dhammesu   paññā   atthi   kusalesu   dhammesu   tassa
yā   ratti   vā  divaso  vā  āgacchati  vuḍḍhiyeva  pāṭikaṅkhā  kusalesu
dhammesu   no   parihāni   .   seyyathāpi   bhante  juṇhapakkhe  candassa
yā   ratti   vā   divaso   vā  āgacchati  vaḍḍhateva  ca  1-  vaṇṇena
vaḍḍhati    maṇḍalena    vaḍḍhati    ābhāya    vaḍḍhati    ārohapariṇāhena
@Footnote: 1 Ma. Yu. casaddo natthi. evamuparipi.
Evameva   kho   bhante   yassakassaci   saddhā   atthi  kusalesu  dhammesu
hiri  atthi  ...  ottappaṃ  atthi  ...  viriyaṃ  atthi  ...  paññā atthi
kusalesu   dhammesu   tassa   yā   ratti   vā   divaso   vā  āgacchati
vuḍḍhiyeva   pāṭikaṅkhā   kusalesu   dhammesu   no   parihāni   .  saddho
purisapuggaloti    bhante   aparihānametaṃ   hirimā   purisapuggaloti   bhante
aparihānametaṃ     ottāpī     purisapuggaloti    bhante    aparihānametaṃ
āraddhaviriyo     purisapuggaloti     bhante     aparihānametaṃ    paññavā
purisapuggaloti     bhante    aparihānametaṃ    akkodhano    purisapuggaloti
bhante   aparihānametaṃ   anupanāhī   purisapuggaloti   bhante  aparihānametaṃ
santi bhikkhū ovādakāti bhante aparihānametanti.
     [492]  Sādhu  sādhu  kassapa  yassakassaci [1]- saddhā natthi kusalesu
dhammesu  hiri  natthi  ...  ottappaṃ  natthi  ...  viriyaṃ natthi ... Paññā
natthi   kusalesu   dhammesu  tassa  yā  ratti  vā  divaso  vā  āgacchati
hāniyeva   pāṭikaṅkhā   kusalesu   dhammesu   no   vuḍḍhi  .  seyyathāpi
kassapa   kāḷapakkhe   candassa   yā   ratti  vā  divaso  vā  āgacchati
hāyateva   ca   vaṇṇena   hāyati   maṇḍalena   hāyati   ābhāya  hāyati
ārohapariṇāhena   evameva   kho   kassapa   yassakassaci   saddhā  natthi
kusalesu  dhammesu  hiri  natthi  ...  ottappaṃ  natthi ... Viriyaṃ natthi ...
Paññā   natthi   kusalesu   dhammesu   tassa  yā  ratti  vā  divaso  vā
āgacchati   hāniyeva   pāṭikaṅkhā   kusalesu   dhammesu   no   vuḍḍhi .
@Footnote: 1 Ma. Yu. kassapa.
Assaddho    purisapuggaloti    kassapa    parihānametaṃ    ahiriko   .pe.
Anottāpī   .pe.   kusīto   .pe.  duppañño  .pe.  kodhano  .pe.
Upanāhī    purisapuggaloti    kassapa    parihānametaṃ    na   santi   bhikkhū
ovādakāti kassapa parihānametaṃ.
     [493]   Yassakassaci   kassapa   saddhā   atthi   kusalesu  dhammesu
hiri  atthi  ...  ottappaṃ  atthi  ...  viriyaṃ  atthi  ...  paññā atthi
kusalesu   dhammesu   tassa   yā   ratti   vā   divaso   vā  āgacchati
vuḍḍhiyeva   pāṭikaṅkhā   kusalesu   dhammesu  no  parihāni  .  seyyathāpi
kassapa   juṇhapakkhe   candassa   yā   ratti  vā  divaso  vā  āgacchati
vaḍḍhateva   ca   vaṇṇena   vaḍḍhati   maṇḍalena   vaḍḍhati   ābhāya  vaḍḍhati
ārohapariṇāhena   evameva   kho   kassapa   yassakassaci   saddhā  atthi
kusalesu  dhammesu  hiri  atthi  ...  ottappaṃ  atthi ... Viriyaṃ atthi ...
Paññā   atthi   kusalesu   dhammesu   tassa  yā  ratti  vā  divaso  vā
āgacchati   vuḍḍhiyeva   pāṭikaṅkhā   kusalesu   dhammesu  no  parihāni .
Saddho     purisapuggaloti    kassapa    aparihānametaṃ    hirimā    .pe.
Ottāpī  .pe.  āraddhaviriyo  .pe.  paññavā  .pe. Akkodhano .pe.
Anupanāhī     purisapuggaloti    kassapa    aparihānametaṃ    santi    bhikkhū
ovādakāti kassapa aparihānametanti. Sattamaṃ.



             The Pali Tipitaka in Roman Character Volume 16 page 242-245. https://84000.org/tipitaka/read/roman_read.php?B=16&A=4883              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=16&A=4883              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=16&item=489&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=16&siri=145              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=16&i=489              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=4354              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=4354              Contents of The Tipitaka Volume 16 https://84000.org/tipitaka/read/?index_16 https://84000.org/tipitaka/english/?index_16

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]