ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [148]  Sāvatthī . Tatra kho. Āyasmā surādho bhagavantaṃ etadavoca
kathaṃ   nu   kho   bhante   jānato  kathaṃ  passato  imasmiñca  saviññāṇake
kāye     bahiddhā    ca    sabbanimittesu    ahaṅkāramamaṅkāramānāpagataṃ
mānasaṃ    hoti    vidhā    samatikkantaṃ    santaṃ   1-   suvimuttanti  .
@Footnote: 1 Po. Yu. santanti natthi.
Yaṅkiñci   surādha   rūpaṃ   atītānāgatapaccuppannaṃ   .pe.   yaṃ  1-  dūre
santike   vā   sabbaṃ  rūpaṃ  netaṃ  mama  nesohamasmi  na  meso  attāti
evametaṃ    yathābhūtaṃ    sammappaññāya    disvā    anupādā    vimutto
hoti  .  yā  kāci  vedanā . Yā kāci saññā. Ye keci saṅkhārā.
Yaṅkiñci     viññāṇaṃ     atītānāgatapaccuppannaṃ    .pe.    yaṃ    dūre
santike   vā   sabbaṃ   viññāṇaṃ   netaṃ   mama   nesohamasmi  na  meso
attāti    evametaṃ    yathābhūtaṃ    sammappaññāya    disvā    anupādā
vimutto  hoti  .  evaṃ  kho  surādha  jānato  evaṃ  passato  imasmiñca
saviññāṇake   kāye   bahiddhā   ca   sabbanimittesu   ahaṅkāramamaṅkāra-
mānāpagataṃ    mānasaṃ    hoti   vidhā   samatikkantaṃ   santaṃ   suvimuttanti
.pe. Aññataro ca panāyasmā surādho arahataṃ ahosīti.
                   Arahantavaggo dutiyo.
                        Tassuddānaṃ
         upādiyamaññamānā           athābhinandamāno ca
         aniccaṃ dukkhaṃ anattā ca      anattaniyaṃ rajaniyasaṇṭhitaṃ
         rādhasurādhena te dasāti.
                     -------------
@Footnote: 1 Yu. yaṃ dūre vā.



             The Pali Tipitaka in Roman Character Volume 17 page 98-99. https://84000.org/tipitaka/read/roman_read.php?B=17&A=1986              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=1986              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=148&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=72              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=148              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]