ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [165]    Ekaṃ   samayaṃ   bhagavā   sakkesu   viharati   kapilavatthusmiṃ
nigrodhārāme  .  atha  kho bhagavā kismiñci 2- deva pakaraṇe bhikkhusaṅghaṃ 3-
paṇāmetvā       pubbaṇhasamayaṃ       nivāsetvā      pattacīvaramādāya
kapilavatthuṃ     piṇḍāya     pāvisi    kapilavatthusmiṃ    piṇḍāya    caritvā
pacchābhattaṃ    piṇḍapātapaṭikkanto    yena   mahāvanaṃ   tenupasaṅkami   4-
@Footnote: 1 Ma. Yu. rūpaṃ .  2 Po. kismiñcipi .  3 Po. bhikkhusaṅghetipi dissati .  4 Po.
@tena upasaṅkamīti dissati.

--------------------------------------------------------------------------------------------- page111.

Divāvihārāya mahāvanaṃ ajjhogahetvā veluvalaṭṭhikāya mūle divāvihāraṃ 1- nisīdi. {165.1} Atha kho bhagavato rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi mayā kho bhikkhusaṅgho pabāḷho 2- santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ mamaṃ 3- apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo evameva 4- santettha bhikkhū navā acirapabbajitā 5- adhunāgatā imaṃ dhammavinayaṃ tesaṃ mamaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi nāma bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ mamaṃ alabhantānaṃ dassanāya siyā aññathattaṃ siyā vipariṇāmo yannūnāhaṃ yatheva mayā pubbe bhikkhusaṅgho anuggahito evameva etarahi anuggaṇheyyaṃ bhikkhusaṅghanti. [166] Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito bhagavato purato pāturahosi . atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca evametaṃ bhagavā evametaṃ @Footnote: 1 Po. divāvihāre . 2 Yu. pavāḷho . 3 Po. mama . 4 Yu. evamevaṃ . 5 Po. @acirapabbajitvā

--------------------------------------------------------------------------------------------- page112.

Sugata bhagavatā bhante bhikkhusaṅgho 1- pabāḷho santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo {166.1} seyyathāpi nāma vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi nāma bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ alabhantānaṃ dassanāya siyā aññathattaṃ siyā vipariṇāmo abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ yatheva [2]- bhagavatā pubbe bhikkhusaṅgho anuggahito evameva etarahi anuggaṇhātu bhikkhusaṅghanti . adhivāsesi bhagavā tuṇhībhāvena . atha kho brahmā sahampati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. [167] Atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . nisajja kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi 3- yathā te bhikkhū 4- ekadvīhikāya 5- sārajjamānarūpā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . @Footnote: 1 Po. saṅgho . 2 Yu. etthantare bhanteti dissati . 3 Yu. abhisaṅkhāyi. @abhisaṅkhasi. 4 Ma. Yu. (ekavihakāya sārajjāyamānarūpā yenāhaṃ tenupasaṅkameyyuṃ @te bhikkhū) 5 Yu. ekavihakāya sārajjāyamānarūpā.

--------------------------------------------------------------------------------------------- page113.

Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca antamidaṃ bhikkhave jīvikānaṃ yadidaṃ piṇḍolyaṃ . abhisāpoyaṃ 1- bhikkhave lokasmiṃ piṇḍolo vicarasi pattapāṇi 2- . tañca kho etaṃ 3- bhikkhave kulaputtā upenti atthavasikā atthavasaṃ paṭicca neva rājābhinītā na corābhinītā na iṇaṭṭhā na bhayaṭṭhā na ājīvikāpakatā 4- apica kho otiṇṇāmha 5- jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā 6- dukkhaparetā appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. {167.1} Evaṃ pabbajito cāyaṃ bhikkhave kulaputto so ca hoti abhijjhālū kāmesu tibbasārāgo byāpannacitto paduṭṭhamanasaṅkappo muṭṭhassatī asampajāno asamāhito vibbhantacitto pākatindriyo . Seyyathāpi bhikkhave chavālātaṃ ubhato padittaṃ majjhe gūthagataṃ neva gāme kaṭṭhatthaṃ 7- pharati nāraññe kaṭṭhatthaṃ pharati . tathūpamāhaṃ bhikkhave imaṃ puggalaṃ vadāmi gihibhogā ca parihīno sāmaññatthaṃ ca na paripūreti. [168] Tayome bhikkhave akusalavitakkā kāmavitakko byāpādavitakko vihiṃsāvitakko . ime ca kho bhikkhave tayo akusalavitakkā taṃ 8- aparisesā nirujjhanti catūsu vā satipaṭṭhānesu supatiṭṭhitacittassa viharato animittaṃ vā samādhiṃ bhāvayato . yāvañcidaṃ bhikkhave alameva animitto samādhi bhāvetuṃ 9- . animitto bhikkhave @Footnote: 1 Yu. abhisāpāyaṃ. Po. abhisāpāya . 2 Ma. Yu. pattapāṇīti. 3 Yu. evaṃ. @4 Yu. jīvīkāpakatā. Po. ājīvikākatā . 5 Yu. otiṇṇamhi. Po. otiṇṇomhi. @6 Po. Yu. dukkhotiṇṇo . 7 Po. Yu. kaṭṭhattaṃ . 8 Sī. naṃ. Ma. kva. @9 Yu. bhāvituṃ.

--------------------------------------------------------------------------------------------- page114.

Samādhi bhāvito bahulīkato mahapphalo hoti mahānisaṃso. [169] Dvemā bhikkhave diṭṭhiyo bhavadiṭṭhi ca vibhavadiṭṭhi ca . Tatra [1]- bhikkhave sutavā ariyasāvako iti paṭisañcikkhati atthi nu kho taṃ kiñci lokasmiṃ yamahaṃ upādiyamāno na vajjavā assanti . So evaṃ pajānāti natthi nu kho taṃ kiñci lokasmiṃ yamahaṃ upādiyamāno na vajjavā assanti 2- . so evaṃ pajānāti ahañca 3- rūpaññeva upādiyamāno upādiyeyyaṃ vedanaññeva upādiyamāno upādiyeyyaṃ saññaññeva upādiyamāno upādiyeyyaṃ saṅkhāre yeva upādiyamāno upādiyeyyaṃ viññāṇaññeva upādiyamāno upādayeyyaṃ tassa me assa upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhaveyyuṃ evametassa kevalassa dukkhakkhandhassa samudayo assa 4-. {169.1} Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . vedanā. Saññā . saṅkhārā . viññāṇaṃ niccaṃ .pe. tasmā tiha bhikkhave. Evaṃ passaṃ .pe. Nāparaṃ itthattāyāti pajānātīti.


             The Pali Tipitaka in Roman Character Volume 17 page 110-114. https://84000.org/tipitaka/read/roman_read.php?B=17&A=2231&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=2231&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=165&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=165              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7204              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7204              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]