ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [421]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ   abhinivissa   evaṃ   diṭṭhi   uppajjati   so   attā   so   loko
so   pecca   bhavissāmi   nicco   dhuvo  sassato  avipariṇāmadhammoti .
Bhagavaṃmūlakā   no   bhante   dhammā   .pe.   rūpe   kho  bhikkhave  sati
rūpaṃ   upādāya   rūpaṃ   abhinivissa   evaṃ   diṭṭhi  uppajjati  so  attā
.pe.   avipariṇāmadhammo   vedanāya   sati   .pe.   saññāya   sati .
Saṅkhāresu   sati   .   viññāṇe   sati   viññāṇaṃ   upādāya   viññāṇaṃ
abhinivissa   evaṃ   diṭṭhi   uppajjati   so   attā   so   loko  so
pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo 1-.
     [422]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ    bhante    .pe.   vipariṇāmadhammaṃ   api   nu   taṃ   anupādāya
@Footnote: 1 Ma. Yu. avipariṇāmadhammoti.
Evaṃ   diṭṭhi   uppajjeyya   so   attā  .pe.  avipariṇāmadhammoti .
No   hetaṃ   bhante  .  vedanā  .  saññā  .  saṅkhārā  .  viññāṇaṃ
niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ  bhante  .  api  nu  taṃ  anupādāya
evaṃ   diṭṭhi   uppajjeyya   so   attā  .pe.  avipariṇāmadhammoti .
No   hetaṃ   bhante   .   yampidaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ  pattaṃ
pariyesitaṃ   anuvicaritaṃ   manasā   taṃpi   niccaṃ   vā   aniccaṃ   vāti  .
Aniccaṃ   bhante  .  yaṃ  panāniccaṃ  .pe.  api  nu  taṃ  anupādāya  evaṃ
diṭṭhi   uppajjeyya   so   attā   so  loko  so  pecca  bhavissāmi
nicco dhuvo sassato avipariṇāmadhammoti. No hetaṃ bhante.
    Yato  kho  bhikkhave  ariyasāvakassa  imesu  chasu ṭhānesu kaṅkhā pahīnā
hoti   dukkhepissa   kaṅkhā   pahīnā   hoti   .pe.  dukkhanirodhagāminiyā
paṭipadāyapissa  kaṅkhā  pahīnā  hoti  .  ayaṃ  vuccati  bhikkhave ariyasāvako
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 17 page 251-252. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5092              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5092              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=421&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=206              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=421              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]