ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [431]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ   abhinivissa  evaṃ  diṭṭhi  uppajjati  sattīme  kāyā  akaṭā  akaṭavidhā
animmitā   animmitavidhā  1-  vañjhā  kūṭaṭṭhā  esikaṭṭhāyiṭṭhitā  te  na
iñjanti   na   vipariṇamanti  2-  [3]-  aññamaññaṃ  byādhenti  4-  nālaṃ
aññamaññassa   sukhāya   vā   dukkhāya  vā  [5]-  .  katame  satta .
Paṭhavīkāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve.
     {431.1}  Sattīme  kāyā  akaṭā  akaṭavidhā animmitā animmitavidhā
vañjhā   kūṭaṭṭhā  esikaṭṭhāyiṭṭhitā  te  na  iñjanti  na  vipariṇamanti  na
aññamaññaṃ   byādhenti  nālaṃ  aññamaññassa  sukhāya  vā  dukkhāya  vā .
Yopi  tiṇhena  satthena  sīsaṃ  chindati na koci 6- kiñci jīvitā voropeti.
Sattannaṃ tveva kāyānamantarena satthaṃ vivaramanupavisati.
     {431.2}  Cuddasa  kho  panimāni  yonippamukhasatasahassāni saṭṭhī 7- ca
satāni  cha  ca  satāni pañca 8- ca kammuno satāni ca pañca ca kammāni tīṇi ca
@Footnote: 1 Ma. Yu. animmātā .  2 Po. Yu. na vipariṇāmenti .  3 Ma. Yu. nasaddo
@dissati .  4 Ma. byāpādhenti . 5 Ma. Yu. etthantare sukhadukkhāya vāti dissati.
@6 Yu. na koci taṃ. Ma. na sopi kañci .  7 Po. chasaṭṭhī .  8 Yu. pañca kammasatāni.
Kammāni   kamme   ca   aḍḍhakamme   ca   dvaṭṭhipaṭipadā  dvaṭṭhantarakappā
chaḷābhijātiyo    aṭṭha    purisabhūmiyo    ekūnapaññāsa   ājīvasate   1-
ekūnapaññāsa    paribbājakasate    ekūnapaññāsa    nāgavāsasate   vīse
indriyasate  tiṃse  nirayasate  chattiṃsa  rajodhātuyo  satta  saññigabbhā  2-
satta   asaññigabbhā   satta   nigaṇṭhigabbhā   satta   dibbā   3-   satta
mānusā   satta  pisācā  4-  satta  sarā  satta  pavuṭā  5-  satta  ca
pavuṭasatāni  satta  papātā  satta  ca  papātasatāni  satta  supinā  satta ca
supinasatāni   cullāsīti   mahākappino  satasahassāni  yāni  6-  bāle  ca
paṇḍite    ca   sandhāvitvā   saṃsaritvā   dukkhassantaṃ   karissanti   tattha
natthi  imināhaṃ  sīlena  vā  vatena  vā  tapena  vā  brahmacariyena  vā
aparipakkaṃ   vā   kammaṃ  paripācessāmi  paripakkaṃ  vā  kammaṃ  phussa  phussa
byantīkarissāmīti    hevaṃ    natthi    doṇamite   sukhadukkhe   pariyantakate
saṃsāre   natthi   hāyanavaḍḍhane   natthi   ukkaṃsāvakaṃse   .   seyyathāpi
nāma  suttaguḷe  khitte  nibbeṭhiyamānameva  paleti  7-  .  evameva 8-
bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṃ palentīti.
     {431.3}  Bhagavaṃmūlakā  no  bhante  dhammā. Rūpe kho bhikkhave sati
rūpaṃ   upādāya   rūpaṃ  abhinivissa  evaṃ  diṭṭhi  uppajjati  sattīme  kāyā
akaṭā   akaṭavidhā  .pe.  sukhadukkhaṃ  palentīti  .  vedanāya  sati  .pe.
Saññāya  sati  .  saṅkhāresu  sati  .  viññāṇe  sati  viññāṇaṃ  upādāya
@Footnote: 1 Ma. Yu. ājīvakasate .  2 Po. Ma. Yu. saññīgabbhā ... .  3 Ma. devātipi pāṭho.
@4 Ma. Yu. pesācā .  5 Yu. pavudhā .  6 Yu. ayaṃ pāṭho natthi .  7 Po. phaleti.
@8 Yu. evamevaṃ.
Viññāṇaṃ   abhinivissa   evaṃ   diṭṭhi   uppajjati   sattīme  kāyā  akaṭā
akaṭavidhā .pe. Sukhadukkhaṃ palentīti.
     [432]  Taṃ  kiṃ  maññatha  bhikkhave  rūpaṃ  niccaṃ  vā  aniccaṃ  vāti .
Aniccaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ  vipariṇāmadhammaṃ  api  nu  taṃ
anupādāya   evaṃ  diṭṭhi  uppajjeyya  sattīme  kāyā  akaṭā  akaṭavidhā
.pe.   sukhadukkhaṃ   palentīti  .  no  hetaṃ  bhante  .  vedanā  .pe.
Saññā   .   saṅkhārā   .   viññāṇaṃ   niccaṃ   vā   aniccaṃ  vāti .
Aniccaṃ   bhante   .   api   nu  taṃ  upādāya  evaṃ  diṭṭhi  uppajjeyya
sattīme   kāyā   akaṭā   akaṭavidhā   .pe.   sukhadukkhaṃ   palentīti .
No   hetaṃ   bhante   .   yampidaṃ   diṭṭhaṃ   sutaṃ   mutaṃ   viññātaṃ  pattaṃ
pariyesitaṃ   anuvicaritaṃ   manasā  taṃpi  niccaṃ  vā  aniccaṃ  vāti  .  aniccaṃ
bhante   .pe.   api   nu   taṃ   anupādāya   evaṃ  diṭṭhi  uppajjeyya
sattīme   kāyā   akaṭā   akaṭavidhā   .pe.   nibbeṭhiyamānā  sukhadukkhaṃ
palentīti. No hetaṃ bhante.
    Yato  kho  bhikkhave  ariyasāvakassa  imesu  chasu ṭhānesu kaṅkhā pahīnā
hoti   dukkhepissa   kaṅkhā   pahīnā   hoti   .pe.  dukkhanirodhagāminiyā
paṭipadāyapissa  kaṅkhā  pahīnā  hoti  .  ayaṃ  vuccati  bhikkhave ariyasāvako
sotāpanno avinipātadhammo niyato sambodhiparāyanoti.



             The Pali Tipitaka in Roman Character Volume 17 page 259-261. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5251              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5251              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=431&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=211              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=431              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=12&A=8213              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=8213              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]