ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [443]   Sāvatthī   .  kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya
kiṃ   abhinivissa   evaṃ   diṭṭhi   uppajjati   neva   hoti   na  na  hoti
tathāgato   parammaraṇāti   .   bhagavaṃmūlakā   no   bhante  dhammā  .pe.

--------------------------------------------------------------------------------------------- page265.

Rūpe kho bhikkhave sati rūpaṃ upādāya rūpaṃ abhinivissa evaṃ diṭṭhi uppajjati neva hoti na na hoti tathāgato parammaraṇāti .pe. [444] Taṃ kiṃ maññatha bhikkhave rūpaṃ niccaṃ vā aniccaṃ vāti . Aniccaṃ bhante .pe. vipariṇāmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya neva hoti na na hoti tathāgato parammaraṇāti . no hetaṃ bhante . yampidaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā taṃpi niccaṃ vā aniccaṃ vāti . aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya evaṃ diṭṭhi uppajjeyya neva hoti na na hoti tathāgato parammaraṇāti. No hetaṃ bhante. Yato ca kho bhikkhave ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti dukkhepissa kaṅkhā pahīnā hoti dukkhasamudayepissa kaṅkhā pahīnā hoti .pe. Niyato sambodhiparāyanoti. Sotāpattivaggo. Aṭṭhārasaveyyākaraṇaṃ niṭṭhitaṃ ------------ @Footnote:Ma. Yu. tassuddānaṃ @ vātaṃ etaṃ mama so attā no ca me siyā @ natthi karoto hetu ca mahādiṭṭhena aṭṭhamaṃ @ sassato loko ca asassato ca antavā ca @ anantavā ca taṃ jīvaṃ taṃ sariranti aññaṃ jīvaṃ aññaṃ sariranti ca @ hoti tathāgato paraṃmaraṇāti na hoti tathāgato paraṃmaraṇāti @ neva hoti na na hoti tathāgato paraṃmaraṇāti.


             The Pali Tipitaka in Roman Character Volume 17 page 264-265. https://84000.org/tipitaka/read/roman_read.php?B=17&A=5366&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=5366&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=443&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=221              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=443              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]