ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 17 : PALI ROMAN Sutta Pitaka Vol 9 : Sutta. Saṃ. Kha.

     [81]   Sāvatthiyaṃ   .  ekamantaṃ  nisinnaṃ  kho  āyasmantaṃ  ānandaṃ
bhagavā  etadavoca  sace  taṃ  ānanda  evaṃ  puccheyyuṃ  katamesaṃ  āvuso
ānanda     dhammānaṃ     uppādo    paññāyittha    vayo    paññāyittha
ṭhitānaṃ   1-   aññathattaṃ   paññāyittha   .   katamesaṃ  dhammānaṃ  uppādo
paññāyissati   vayo   paññāyissati   ṭhitānaṃ   aññathattaṃ   paññāyissati .
Katamesaṃ    dhammānaṃ    uppādo   paññāyati   vayo   paññāyati   ṭhitānaṃ
aññathattaṃ    paññāyatīti    .    evaṃ   puṭṭho   tvaṃ   ānanda   kinti
byākareyyāsīti  .  sace  maṃ  bhante  evaṃ  paccheyyuṃ  katamesaṃ  āvuso
ānanda   dhammānaṃ   uppādo   paññāyittha   vayo   paññāyittha   ṭhitānaṃ
aññathattaṃ paññāyittha.
     {81.1}    Katamesaṃ    dhammānaṃ   uppādo   paññāyissati   vayo
paññāyissati       ṭhitānaṃ       aññathattaṃ       paññāyissati      .
@Footnote: 1 Ma. ṭhitassa. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page48.

Katamesaṃ dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyatīti . evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyaṃ yaṃ kho āvuso rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattaṃ paññāyittha . yā vedanā atītā niruddhā vipariṇatā tassā uppādo paññāyittha vayo paññāyittha ṭhitāya aññathattaṃ paññāyittha . yā saññā . ye saṅkhārā atītā niruddhā vipariṇatā tesaṃ uppādo paññāyittha vayo paññāyittha ṭhitānaṃ aññathattaṃ paññāyittha . yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattaṃ paññāyittha . imesaṃ kho āvuso dhammānaṃ uppādo paññāyittha vayo paññāyittha ṭhitānaṃ aññathattaṃ paññāyittha. {81.2} Yaṃ kho āvuso rūpaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati vayo paññāyissati ṭhitassa aññathattaṃ paññāyissati . Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati vayo paññāyissati ṭhitāya aññathattaṃ paññāyissati . yā saññā . Ye saṅkhārā ajātā apātubhūtā tesaṃ uppādo paññāyissati vayo paññāyissati ṭhitānaṃ aññathattaṃ paññāyissati . yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati vayo paññāyissati ṭhitassa aññathattaṃ paññāyissati . imesaṃ kho

--------------------------------------------------------------------------------------------- page49.

Āvuso dhammānaṃ uppādo paññāyissati vayo paññāyissati ṭhitānaṃ aññathattaṃ paññāyissati. {81.3} Yaṃ kho āvuso rūpaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati . yā vedanā jātā pātubhūtā .pe. yā saññā . ye saṅkhārā jātā pātubhūtā tesaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyati . Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati . imesaṃ kho āvuso dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyatīti. Evaṃ puṭṭho ahaṃ bhante evaṃ byākareyyanti. [82] Sādhu sādhu ānanda yaṃ kho ānanda rūpaṃ atītaṃ niruddhaṃ vipariṇataṃ tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattaṃ paññāyittha . yā vedanā . yā saññā . ye saṅkhārā . yaṃ viññāṇaṃ atītaṃ niruddhaṃ vipariṇataṃ tassa uppādo paññāyittha vayo paññāyittha ṭhitassa aññathattaṃ paññāyittha imesaṃ kho ānanda dhammānaṃ uppādo paññāyittha vayo paññāyittha ṭhitānaṃ aññathattaṃ paññāyittha. {82.1} Yaṃ kho ānanda rūpaṃ ajātaṃ apātubhūtaṃ tassa uppādo paññāyissati vayo paññāyissati ṭhitassa aññathattaṃ paññāyissati . yā vedanā . yā saññā . Ye saṅkhārā . yaṃ viññāṇaṃ ajātaṃ apātubhūtaṃ tassa uppādo

--------------------------------------------------------------------------------------------- page50.

Paññāyissati vayo paññāyissati ṭhitassa aññathattaṃ paññāyissati . imesaṃ kho ānanda dhammānaṃ uppādo paññāyissati vayo paññāyissati ṭhitānaṃ aññathattaṃ paññāyissati. {82.2} Yaṃ kho ānanda rūpaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati . yā vedanā jātā pātubhūtā .pe. yā saññā . ye saṅkhārā . Yaṃ viññāṇaṃ jātaṃ pātubhūtaṃ tassa uppādo paññāyati vayo paññāyati ṭhitassa aññathattaṃ paññāyati . imesaṃ kho ānanda dhammānaṃ uppādo paññāyati vayo paññāyati ṭhitānaṃ aññathattaṃ paññāyatīti. Evaṃ puṭṭho tvaṃ ānanda evaṃ byākareyyāsīti.


             The Pali Tipitaka in Roman Character Volume 17 page 47-50. https://84000.org/tipitaka/read/roman_read.php?B=17&A=931&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=17&A=931&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=17&item=81&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=17&siri=38              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=17&i=81              Contents of The Tipitaka Volume 17 https://84000.org/tipitaka/read/?index_17 https://84000.org/tipitaka/english/?index_17

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]