ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [10]   Rūpā   bhikkhave  aniccā  atītānāgatā  ko  pana  vādo
paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako  atītesu
rūpesu   anapekkho   hoti   anāgate   rūpe  nābhinandati  paccuppannānaṃ
rūpānaṃ   nibbidāya   virāgāya   nirodhāya   paṭipanno   hoti  .  saddā
gandhā   rasā   phoṭṭhabbā   dhammā   aniccā   atītānāgatā  ko  pana
vādo   paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītesu   dhammesu   anapekkho   hoti   anāgate   dhamme   nābhinandati
paccuppannānaṃ    dhammānaṃ    nibbidāya   virāgāya   nirodhāya   paṭipanno
hotīti. Dasamaṃ.
     [11]   Rūpā   bhikkhave   dukkhā  atītānāgatā  ko  pana  vādo
paccuppannānaṃ    .    evaṃ    passaṃ    bhikkhave   sutavā   ariyasāvako
atītesu    rūpesu    anapekkho   hoti   anāgate   rūpe   nābhinandati
paccuppannānaṃ    rūpānaṃ    nibbidāya    virāgāya   nirodhāya   paṭipanno
hoti .pe. Ekādasamaṃ.
     [12]    Rūpā    bhikkhave   anattā   atītānāgatā   ko   pana
vādo   paccuppannānaṃ   .   evaṃ   passaṃ  bhikkhave  sutavā  ariyasāvako
atītesu    rūpesu    anapekkho   hoti   anāgate   rūpe   nābhinandati
paccuppannānaṃ    rūpānaṃ    nibbidāya    virāgāya   nirodhāya   paṭipanno
hoti    .    saddā    gandhā   rasā   phoṭṭhabbā   dhammā   anattā
atītānāgatā    ko   pana   vādo   paccuppannānaṃ   .   evaṃ   passaṃ
Bhikkhave   sutavā   ariyasāvako   atītesu   dhammesu   anapekkho   hoti
anāgate    dhamme    nābhinandati    paccuppannānaṃ   dhammānaṃ   nibbidāya
virāgāya nirodhāya paṭipanno hotīti. Dvādasamaṃ.
                    Aniccavaggo paṭhamo.
                        Tassuddānaṃ
         aniccaṃ dukkhaṃ anattā ca      tayo ajjhattabāhirā
         yadaniccena tayo vuttā       te te ajjhattabāhirāti.
                     ------------



             The Pali Tipitaka in Roman Character Volume 18 page 6-7. https://84000.org/tipitaka/read/roman_read.php?B=18&A=100              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=100              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=10&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=10              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]