ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [87]  Yo  hi  koci  bhikkhave  bhikkhu  channaṃ phassāyatanānaṃ samudayañca
atthaṅgamañca   assādañca   ādīnavañca   nissaraṇañca  yathābhūtaṃ  nappajānāti
avusitaṃ   tena   brahmacariyaṃ   ārakā   so   imasmā   dhammavinayāti .
Evaṃ      vutte      aññataro     bhikkhu     bhagavantaṃ     etadavoca
etthāhaṃ   bhante   panassāsaṃ   ahaṃ   hi   bhante   channaṃ  phassāyatanānaṃ
@Footnote: 1 Ma. Yu. apunabbhavāyāti.
Samudayañca     atthaṅgamañca     assādañca     ādīnavañca     nissaraṇañca
yathābhūtaṃ nappajānāmīti.
     {87.1}  Taṃ  kiṃ  maññasi  bhikkhu cakkhuṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ
bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā  taṃ  sukhaṃ  vāti . Dukkhaṃ bhante. Yaṃ
panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ   kallaṃ   nu  taṃ  samanupassituṃ  etaṃ  mama
esohamasmi  eso  me  attāti . No hetaṃ bhante. Sotaṃ ghānaṃ jivhā
kāyo  mano  nicco  vā  anicco  vāti. Anicco bhante. Yaṃ panāniccaṃ
dukkhaṃ   vā   taṃ   sukhaṃ  vāti  .  dukkhaṃ  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ
vipariṇāmadhammaṃ   kallaṃ   nu   taṃ   samanupassituṃ   etaṃ   mama   esohamasmi
eso   me   attāti   .   no  hetaṃ  bhante  .  evaṃ  passaṃ  bhikkhu
sutavā    ariyasāvako    cakkhusmiṃpi    nibbindati    sotasmiṃpi   ghānasmiṃpi
jivhāyapi     kāyasmiṃpi     manasmiṃpi    nibbindati    nibbindaṃ    virajjati
virāgā   vimuccati  .  vimuttasmiṃ  vimuttamiti  ñāṇaṃ  hoti  .  khīṇā  jāti
vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  pajānātīti .
Ekādasamaṃ.
                    Migajālavaggo dutiyo.
                        Tassuddānaṃ
         migajālena dve vuttā     cattāro ca samiddhinā
         upaseno upavāṇo [1]-   chaphassāyatanikā tayoti.
                    ---------------
@Footnote: 1 Yu. ca.



             The Pali Tipitaka in Roman Character Volume 18 page 54-55. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1060              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1060              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=87&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=87              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=381              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=381              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]