![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[87] Yo hi koci bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāti avusitaṃ tena brahmacariyaṃ ārakā so imasmā dhammavinayāti . Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca etthāhaṃ bhante panassāsaṃ ahaṃ hi bhante channaṃ phassāyatanānaṃ @Footnote: 1 Ma. Yu. apunabbhavāyāti. Samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ nappajānāmīti. {87.1} Taṃ kiṃ maññasi bhikkhu cakkhuṃ niccaṃ vā aniccaṃ vāti. Aniccaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . Dukkhaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . No hetaṃ bhante. Sotaṃ ghānaṃ jivhā kāyo mano nicco vā anicco vāti. Anicco bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti . dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallaṃ nu taṃ samanupassituṃ etaṃ mama esohamasmi eso me attāti . no hetaṃ bhante . evaṃ passaṃ bhikkhu sutavā ariyasāvako cakkhusmiṃpi nibbindati sotasmiṃpi ghānasmiṃpi jivhāyapi kāyasmiṃpi manasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . Ekādasamaṃ. Migajālavaggo dutiyo. Tassuddānaṃ migajālena dve vuttā cattāro ca samiddhinā upaseno upavāṇo [1]- chaphassāyatanikā tayoti. --------------- @Footnote: 1 Yu. ca.The Pali Tipitaka in Roman Character Volume 18 page 54-55. http://84000.org/tipitaka/read/roman_read.php?B=18&A=1060 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1060 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=18&item=87&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=53 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=87 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=381 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=381 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com