ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [14]    Pubbe    me    bhikkhave   sambodhāya   anabhisambuddhassa
bodhisattasseva   sato   etadahosi  ko  nu  kho  rūpānaṃ  assādo  ko
ādīnavo   kiṃ   nissaraṇaṃ   ko   saddānaṃ   .pe.  ko  gandhānaṃ  .pe.
Ko   rasānaṃ   .   ko   phoṭṭhabbānaṃ  .  ko  dhammānaṃ  assādo  ko
ādīnavo   kiṃ   nissaraṇanti   .   tassa   mayhaṃ  bhikkhave  etadahosi  yaṃ
kho   rūpe   paṭicca   uppajjati   sukhaṃ  somanassaṃ  ayaṃ  rūpānaṃ  assādo
yaṃ   rūpā   aniccā   dukkhā   vipariṇāmadhammā   ayaṃ   rūpānaṃ  ādīnavo
yo   rūpesu   chandarāgavinayo  chandarāgappahānaṃ  idaṃ  rūpānaṃ  nissaraṇaṃ .
Yaṃ   sadde   gandhe   rase   phoṭṭhabbe   yaṃ  dhamme  paṭicca  uppajjati
sukhaṃ   somanassaṃ   ayaṃ   dhammānaṃ   assādo  yaṃ  dhammā  aniccā  dukkhā
@Footnote: 1 Yu. cetovimutti. evamuparipi.
Vipariṇāmadhammā   ayaṃ   dhammānaṃ   ādīnavo  yo  dhammesu  chandarāgavinayo
chandarāgappahānaṃ idaṃ dhammānaṃ nissaraṇaṃ.
     {14.1}  Yāvakīvañcāhaṃ  bhikkhave  imesaṃ  channaṃ bāhirānaṃ āyatanānaṃ
evaṃ    assādañca    assādato   ādīnavañca   ādīnavato   nissaraṇañca
nissaraṇato   yathābhūtaṃ  nābbhaññāsiṃ  .  neva  tāvāhaṃ  bhikkhave  sadevake
loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā  pajāya  sadevamanussāya
anuttaraṃ   sammāsambodhiṃ   abhisambuddhoti   paccaññāsiṃ  .  yato  ca  khohaṃ
bhikkhave    imesaṃ    channaṃ   bāhirānaṃ   āyatanānaṃ   evaṃ   assādañca
assādato     ādīnavañca     ādīnavato     nissaraṇañca     nissaraṇato
yathābhūtaṃ   abbhaññāsiṃ   .   athāhaṃ  bhikkhave  sadevake  loke  samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    anuttaraṃ
sammāsambodhiṃ    abhisambuddhoti    paccaññāsiṃ   .   ñāṇañca   pana   me
dassanaṃ   udapādi   akuppā   me   vimutti   ayamantimā  jāti  natthidāni
punabbhavoti. Dutiyaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 9-10. https://84000.org/tipitaka/read/roman_read.php?B=18&A=158              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=158              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=14&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=12              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=14              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]