![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[123] Dvayaṃ vo bhikkhave desissāmi . taṃ suṇātha. Kiñca 1- bhikkhave dvayaṃ cakkhuñceva rūpā ca sotañca 2- saddā ca ghānañca gandhā ca jivhā ca rasā ca kāyo ca phoṭṭhabbā @Footnote: 1 Yu. kiñci. 2 Ma. Yu. sotañceva ... ghānañceva ... jivhāceva ... manoceva. Ca mano ca dhammā ca idaṃ vuccati bhikkhave dvayaṃ . yo bhikkhave evaṃ vadeyya ahametaṃ dvayaṃ paccakkhāya aññaṃ dvayaṃ paññapessāmīti . tassa vācā vatthu devassa puṭṭho ca na sampāyeyya uttariṃ ca vighātaṃ āpajjeyya . taṃ kissa hetu . Yathā taṃ bhikkhave avisayasminti. Navamaṃ.The Pali Tipitaka in Roman Character Volume 18 page 84-85. http://84000.org/tipitaka/read/roman_read.php?B=18&A=1683 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1683 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=18&item=123&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=72 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=123 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=642 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=642 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com