ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [131]  Atha  kho  āyasmā     mālukyaputto  ātāpī  pahitatto
yena   bhagavā   tenupasaṅkami   .pe.  ekamantaṃ  nisinno  kho  āyasmā
mālukyaputto  bhagavantaṃ  etadavoca  sādhu  me  bhante  bhagavā  saṅkhittena
dhammaṃ    desetu   yamahaṃ   bhagavato   dhammaṃ   sutvā   eko   vūpakaṭṭho
@Footnote: 1 Ma. athoppiye. Yu. athappiye .   2 Ma. rasañca bhotvāna asāditañca sāduṃ.
@Yu. rasañca bhotvā sāditajhca sāduñca .   3 Ma. bhuñje.
@4 Ma. virodhamāsādusu .... Yu. virodhamāsādūsu ... .   5 Ma. Yu. majje.
@6 Ma. Yu. sukhadukkhe .   7 Yu. upekkho. 8 Ma. Yu. hisaddo natthi.
@9 Ma. Yu. irīyati. 10 Ma. Yu. rāgadose.

--------------------------------------------------------------------------------------------- page90.

Appamatto ātāpī pahitatto vihareyyanti . etthadāni mālukyaputta kiṃ dahare bhikkhū vakkhāmi 1- yatra hi nāma tvaṃ 2- jiṇṇo vuḍḍho 3- mahallako addhagato vayoanuppatto saṅkhittena ovādaṃ yācasīti. [132] Kiñcāpihaṃ 4- bhante jiṇṇo vuḍḍho mahallako addhagato vayoanuppatto . desetu me bhante bhagavā saṅkhittena dhammaṃ desetu sugato saṅkhittena dhammaṃ appeva nāmāhaṃ bhagavato bhāsitassa atthaṃ ājāneyyaṃ appeva nāmāhaṃ bhagavato bhāsitassa dāyādo assanti. {132.1} Taṃ kiṃ maññasi mālukyaputta ye te cakkhuviññeyyā rūpā adiṭṭhā adiṭṭhapubbā na ca passi na ca te hoti passeyyanti atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante. Ye te sotaviññeyyā saddā assutā assutapubbā na ca suṇāsi na ca te hoti suṇeyyanti atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante . ye te ghānaviññeyyā gandhā aghāyitā aghāyitapubbā na ca ghāyasi na ca te hoti ghāyeyyanti atthi te tattha .pe. Ye te jivhāviññeyyā rasā asāyitā asāyitapubbā na ca sāyasi na ca te hoti sāyeyyanti atthi te tattha .pe. ye te kāyaviññeyyā phoṭṭhabbā asamphuṭṭhā asamphuṭṭhapubbā na ca phussi na ca te hoti phuseyyanti atthi te tattha .pe. ye te manoviññeyyā @Footnote: 1 Ma. Yu. vakkhāma . 2 Ma. Yu. bhikkhu . 3 Ma. vuddho. evamuparipi. @4 Ma. kiñcāpāhaṃ. Yu. kiñcāpahaṃ.

--------------------------------------------------------------------------------------------- page91.

Dhammā aviññātā aviññātapubbā na ca vijānāsi na ca te hoti vijāneyyanti atthi te tattha chando vā rāgo vā pemaṃ vāti. No hetaṃ bhante. [133] Ettha ca te mālukyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati sute sutamattaṃ bhavissati mute mutamattaṃ bhavissati viññāte viññātamattaṃ bhavissati . Yato kho te mālukyaputta diṭṭhasutamutaviññātabbesu dhammesu diṭṭhe diṭṭhamattaṃ bhavissati sute sutamattaṃ bhavissati mute mutamattaṃ bhavissati viññāte viññātamattaṃ bhavissati tato tvaṃ mālukyaputta na tena yato tvaṃ mālukyaputta na tena tato tvaṃ mālukyaputta na tattha yato tvaṃ mālukyaputta na tattha tato tvaṃ mālukyaputta nevidha na huraṃ na ubhayamantarena esevanto dukkhassāti . imassa khvāhaṃ bhante bhagavato 1- saṅkhittena bhāsitassa vitthārena atthaṃ ājānāmi. [134] Rūpaṃ disvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā 2- tiṭṭhati. Tassa vaḍḍhanti vedanā anekā rūpasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evaṃ ācinato dukkhaṃ ārā nibbāna vuccati. Saddaṃ sutvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. @Footnote: 1 Ma. Yu. bhagavatā . 2 Ma. Yu. ajjhosa. evamuparipi.

--------------------------------------------------------------------------------------------- page92.

Tassa vaḍḍhanti vedanā anekā saddasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evaṃ ācinato dukkhaṃ ārā nibbāna vuccati. Gandhaṃ ghātvā 1- sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. Tassa vaḍḍhanti vedanā anekā gandhasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evaṃ ācinato dukkhaṃ ārā nibbāna vuccati. Rasaṃ bhotvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. Tassa vaḍḍhanti vedanā anekā rasasambhavā .pe. ārā nibbāna vuccati. Phoṭṭhabbaṃ phussa sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. Tassa vaḍḍhanti vedanā anekā phoṭṭhabbasambhavā .pe. ārā nibbāna vuccati. Dhammaṃ ñatvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. Tassa vaḍḍhanti vedanā anekā dhammasambhavā abhijjhā ca vihesā ca cittamassūpahaññati @Footnote: 1 Ma. ghatvā.

--------------------------------------------------------------------------------------------- page93.

Evaṃ ācinato dukkhaṃ ārā nibbāna vuccati. [135] Na so rajjati rūpesu rūpaṃ disvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa passato rūpaṃ sevato cāpi vedanaṃ khiyyati no paciyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. Na so rajjati saddesu saddaṃ sutvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa suṇato saddaṃ sevato cāpi vedanaṃ khiyyati no paciyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. Na so rajjati gandhesu gandhaṃ ghātvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa ghāyato gandhaṃ sevato cāpi vedanaṃ khiyyati no paciyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. Na so rajjati rasesu rasaṃ bhotvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa sāyato rasaṃ sevato cāpi vedanaṃ .pe. santike nibbāna vuccati.

--------------------------------------------------------------------------------------------- page94.

Na so rajjati phassesu phassaṃ phussa paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa phusato phassaṃ sevato cāpi vedanaṃ .pe. santike nibbāna vuccati. Na so rajjati dhammesu dhammaṃ ñatvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati. Yathāssa jānato dhammaṃ sevato cāpi vedanaṃ khiyyati no paciyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ santike nibbāna vuccati. Imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. [136] Sādhu sādhu mālukyaputta sādhu kho tvaṃ mālukyaputta mayā saṅkhittena bhāsitassa vitthārena atthaṃ ājānāsi. [137] Rūpaṃ disvā sati muṭṭhā piyaṃ nimittaṃ manasikaroto sārattacitto vedeti tañca ajjhosā tiṭṭhati. Tassa vaḍḍhanti vedanā anekā rūpasambhavā abhijjhā ca vihesā ca cittamassūpahaññati evaṃ ācinato dukkhaṃ ārā nibbāna vuccati .pe. [138] Na so rajjati dhammesu dhammaṃ ñatvā paṭissato virattacitto vedeti tañca nājjhosā tiṭṭhati.

--------------------------------------------------------------------------------------------- page95.

Yathāssa jānato dhammaṃ sevato cāpi vedanaṃ khiyyati no paciyati evaṃ so caratī sato evaṃ apacinato dukkhaṃ .pe. santike nibbāna vuccati 1-. Imassa kho mālukyaputta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti. [139] Atha kho āyasmā mālukyaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho āyasmā mālukyaputto eko vūpakaṭṭho appamatto ātāpī pahitatto virahanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . Aññataro ca panāyasmā mālukyaputto arahataṃ ahosīti. Dutiyaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 89-95. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1786&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1786&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=131&items=9              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=75              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=131              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=692              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=692              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]