ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [143]   Sāvatthīnidānaṃ   .pe.   pamādavihāriñca   vo   bhikkhave
desissāmi    appamādavihāriñca    taṃ    suṇātha   .   kathañca   bhikkhave
pamādavihārī   hoti   .   cakkhundriyaṃ  asaṃvutassa  bhikkhave  viharato  cittaṃ
byāsiccati    1-    cakkhuviññeyyesu   rūpesu   tassa   byāsittacittassa
pāmujjaṃ  na  hoti  pāmujje  asati  pīti  na  hoti pītiyā asati passaddhi na
hoti   passaddhiyā   asati   dukkhaṃ   viharati  dukkhino  cittaṃ  na  samādhiyati
asamāhite    citte   dhammā   na   pātubhavanti   dhammānaṃ   apātubhāvā
pamādavihārītveva   saṅkhaṃ   gacchati  .pe.  jivhindriyaṃ  asaṃvutassa  bhikkhave
viharato     cittaṃ    byāsiccati    jivhāviññeyyesu    rasesu    tassa
byāsittacittassa  .pe.  pamādavihārītveva  saṅkhaṃ  gacchati  .pe. Manindriyaṃ
asaṃvutassa   bhikkhave  viharato  cittaṃ  byāsiccati  manoviññeyyesu  dhammesu
tassa   byāsittacittassa   pāmujjaṃ   na   hoti   pāmujje   asati   pīti
@Footnote: 1 Ma. Yu. byāsiñcati. evamuparipi.

--------------------------------------------------------------------------------------------- page98.

Hoti pītiyā asati passaddhi na hoti passaddhiyā asati dukkhaṃ viharati dukkhino cittaṃ na samādhiyati asamāhite citte dhammā na pātubhavanti dhammānaṃ apātubhāvā pamādavihārītveva saṅkhaṃ gacchati. Evaṃ kho bhikkhave pamādavihārī hoti. [144] Kathañca bhikkhave appamādavihārī hoti . cakkhundriyaṃ saṃvutassa bhikkhave viharato cittaṃ na byāsiccati cakkhuviññeyyesu rūpesu tassa abyāsittacittassa pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ viharati sukhino cittaṃ samādhiyati samāhite citte dhammā pātubhavanti dhammānaṃ pātubhāvā appamādavihārītveva saṅkhaṃ gacchati .pe. jivhindriyaṃ saṃvutassa bhikkhave viharato cittaṃ na byāsiccati .pe. appamādavihārītveva saṅkhaṃ gacchati .pe. manindriyaṃ saṃvutassa bhikkhave viharato cittaṃ na byāsiccati manoviññeyyesu dhammesu tassa abyāsittacittassa pāmujjaṃ jāyati pamuditassa pīti jāyati pītimanassa kāyo passambhati passaddhakāyo sukhaṃ vedayati 1- sukhino cittaṃ samādhiyati samāhite citte dhammā pātubhavanti dhammānaṃ pātubhāvā appamādavihārītveva saṅkhaṃ gacchati . Evaṃ kho bhikkhave appamādavihārī hotīti. Catutthaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 97-98. https://84000.org/tipitaka/read/roman_read.php?B=18&A=1950&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=1950&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=143&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=143              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=755              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=755              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]