ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [158]  Kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya  kiṃ  abhinivissa
seyyohamasmīti   vā   hoti   sadisohamasmīti   vā   hoti   hīnohamasmīti
vā   hotīti   .   bhagavaṃmūlakā   no   bhante  dhammā  .  cakkhusmiṃ  kho
bhikkhave   sati   cakkhuṃ   upādāya   cakkhuṃ  abhinivissa  seyyohamasmīti  vā
hoti   sadisohamasmīti   vā   hoti   hīnohamasmīti   vā   hoti   .pe.
Jivhāya   sati   .pe.   manasmiṃ   sati   manaṃ   upādāya  manaṃ  abhinivissa
seyyohamasmīti   vā   hoti   sadisohamasmīti   vā   hoti   hīnohamasmīti
vā   hoti   .   taṃ   kiṃ   maññatha   bhikkhave  cakkhuṃ  niccaṃ  vā  aniccaṃ
vāti.
     {158.1}  Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ 1- sukhaṃ vāti.
Dukkhaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ  api  nu  taṃ
anupādāya    seyyohamasmīti   vā   assa   sadisohamasmīti   vā   assa
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Hīnohamasmīti   vā   assāti   .   no   hetaṃ   bhante  .pe.  jivhā
niccā   vā   aniccā  vāti  .  aniccā  bhante  .pe.  mano  nicco
vā   anicco   vāti  .  anicco  bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vā
taṃ sukhaṃ vāti.
     {158.2}   Dukkhaṃ   bhante  .  yaṃ  panāniccaṃ  dukkhaṃ  vipariṇāmadhammaṃ
api   nu   taṃ   anupādāya   seyyohamasmīti   vā   assa  sadisohamasmīti
vā   assa   hīnohamasmīti   vā   assāti   .   no  hetaṃ  bhante .
Evaṃ    passaṃ    bhikkhave   sutavā   ariyasāvako   cakkhusmiṃpi   nibbindati
.pe.    jivhāyapi   nibbindati   .pe.   manasmiṃpi   nibbindati   nibbindaṃ
virajjati   virāgā   vimuccati   .   vimuttasmiṃ  vimuttamiti  ñāṇaṃ  hoti .
Khīṇā     jāti     vusitaṃ     brahmacariyaṃ     kataṃ     karaṇīyaṃ    nāparaṃ
itthattāyāti pajānātīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 109-110. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2202              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2202              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=158&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=158              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]