ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [158]  Kismiṃ  nu  kho  bhikkhave  sati  kiṃ  upādāya  kiṃ  abhinivissa
seyyohamasmīti   vā   hoti   sadisohamasmīti   vā   hoti   hīnohamasmīti
vā   hotīti   .   bhagavaṃmūlakā   no   bhante  dhammā  .  cakkhusmiṃ  kho
bhikkhave   sati   cakkhuṃ   upādāya   cakkhuṃ  abhinivissa  seyyohamasmīti  vā
hoti   sadisohamasmīti   vā   hoti   hīnohamasmīti   vā   hoti   .pe.
Jivhāya   sati   .pe.   manasmiṃ   sati   manaṃ   upādāya  manaṃ  abhinivissa
seyyohamasmīti   vā   hoti   sadisohamasmīti   vā   hoti   hīnohamasmīti
vā   hoti   .   taṃ   kiṃ   maññatha   bhikkhave  cakkhuṃ  niccaṃ  vā  aniccaṃ
vāti.
     {158.1}  Aniccaṃ bhante. Yaṃ panāniccaṃ dukkhaṃ vā taṃ 1- sukhaṃ vāti.
Dukkhaṃ   bhante   .   yaṃ   panāniccaṃ   dukkhaṃ   vipariṇāmadhammaṃ  api  nu  taṃ
anupādāya    seyyohamasmīti   vā   assa   sadisohamasmīti   vā   assa
@Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page110.

Hīnohamasmīti vā assāti . no hetaṃ bhante .pe. jivhā niccā vā aniccā vāti . aniccā bhante .pe. mano nicco vā anicco vāti . anicco bhante . yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. {158.2} Dukkhaṃ bhante . yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ api nu taṃ anupādāya seyyohamasmīti vā assa sadisohamasmīti vā assa hīnohamasmīti vā assāti . no hetaṃ bhante . Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati .pe. jivhāyapi nibbindati .pe. manasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati . vimuttasmiṃ vimuttamiti ñāṇaṃ hoti . Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 109-110. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2202&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2202&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=158&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=88              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=158              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]