ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [163]  Ekaṃ  samayaṃ  bhagavā  ñātike  1-  viharati giñjakāvasathe.
Atha   kho   bhagavā   rahogato   paṭisallīno   imaṃ   dhammapariyāyaṃ  abhāsi
cakkhuñca     paṭicca    rūpe    ca    uppajjati    cakkhuviññāṇaṃ    tiṇṇaṃ
saṅgati    phasso    phassapaccayā    vedanā    vedanāpaccayā    taṇhā
@Footnote: 1 Ma. Yu. nātithe.

--------------------------------------------------------------------------------------------- page112.

Taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti . evametassa kevalassa dukkhakkhandhassa samudayo hoti .pe. jivhañca paṭicca rase ca uppajjati .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti . Evametassa kevalassa dukkhakkhandhassa samudayo hoti. [164] Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti . Evametassa kevalassa dukkhakkhandhassa nirodho hoti .pe. jivhañca paṭicca rase ca uppajjati .pe. manañca paṭicca dhamme ca uppajjati manoviññāṇaṃ tiṇṇaṃ saṅgati phasso phassapaccayā vedanā vedanāpaccayā taṇhā tassāyeva taṇhāya asesavirāganirodhā upādānanirodho upādānanirodhā .pe. evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

--------------------------------------------------------------------------------------------- page113.

Tena kho pana samayena aññataro bhikkhu bhagavato upassuti ṭhito hoti . addasā kho bhagavā taṃ bhikkhuṃ upassutiṃ ṭhitaṃ disvāna taṃ bhikkhuṃ etadavoca assosi [1]- tvaṃ bhikkhu imaṃ dhammapariyāyanti . evaṃ bhante . uggaṇhāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ pariyāpuṇāhi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ dhārehi tvaṃ bhikkhu imaṃ dhammapariyāyaṃ atthasañhitoyaṃ bhikkhu dhammapariyāyo ādibrahmacariyakoti. Dasamaṃ. Yogakkhemivaggo paṭhamo. Tassuddānaṃ yogakkhemi upādāya dukkhaloko ca seyyo ca saññojanaṃ upādānaṃ dveparijānaṃ 2- upassūtīti. ------------- @Footnote: 1 Ma. no . 2 Yu. dvepajānaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 111-113. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2253&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2253&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=163&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=93              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=163              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]