ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [17]   No  cedaṃ  bhikkhave  cakkhussa  assādo  abhavissa  na  yidaṃ
sattā   cakkhusmiṃ   sārajjeyyuṃ  yasmā  ca  kho  bhikkhave  atthi  cakkhussa
@Footnote: 1 Ma. paccaññāsiṃ.
Assādo   tasmā   sattā   cakkhusmiṃ   sārajjanti   no  cedaṃ  bhikkhave
cakkhussa   ādīnavo   abhavissa   na   yidaṃ   sattā  cakkhusmiṃ  nibbindeyyuṃ
yasmā   ca   kho   bhikkhave   atthi   cakkhussa  ādīnavo  tasmā  sattā
cakkhusmiṃ   nibbindanti   no   cedaṃ   bhikkhave  cakkhussa  nissaraṇaṃ  abhavissa
na   yidaṃ   sattā  cakkhusmā  nissareyyuṃ  yasmā  ca  kho  bhikkhave  atthi
cakkhussa    nissaraṇaṃ   tasmā   sattā   cakkhusmā   nissaranti   .   no
cedaṃ   bhikkhave   sotassa   assādo   abhavissa  .  no  cedaṃ  bhikkhave
ghānassa   assādo  abhavissa  .  no  cedaṃ  bhikkhave  jivhāya  assādo
abhavissa   na   yidaṃ   sattā   jivhāya   sārajjeyyuṃ   yasmā   ca  kho
bhikkhave   atthi   jivhāya  assādo  tasmā  sattā  jivhāya  sārajjanti
no   cedaṃ   bhikkhave   jivhāya   ādīnavo   abhavissa   na  yidaṃ  sattā
jivhāya    nibbindeyyuṃ   yasmā   ca   kho   bhikkhave   atthi   jivhāya
ādīnavo   tasmā   sattā   jivhāya   nibbindanti   no  cedaṃ  bhikkhave
jivhāya   nissaraṇaṃ   abhavissa   na   yidaṃ   sattā   jivhāya   nissareyyuṃ
yasmā   ca   kho   bhikkhave   atthi   jivhāya   nissaraṇaṃ  tasmā  sattā
jivhāya nissaranti.
     {17.1}   No   cedaṃ   bhikkhave  kāyassa  assādo  abhavissa .
No   cedaṃ   bhikkhave   manassa   assādo   abhavissa   na   yidaṃ  sattā
manasmiṃ    sārajjeyyuṃ    yasmā    ca   kho   bhikkhave   atthi   manassa
assādo     tasmā    sattā    manasmiṃ    sārajjanti    no    cedaṃ
bhikkhave    manassa    ādīnavo    abhavissa   na   yidaṃ   sattā   manasmiṃ
Nibbindeyyuṃ    yasmā   ca   kho   bhikkhave   atthi   manassa   ādīnavo
tasmā    sattā   manasmiṃ   nibbindanti   no   cedaṃ   bhikkhave   manassa
nissaraṇaṃ    abhavissa   na   yidaṃ   sattā   manasmā   nissareyyuṃ   yasmā
ca   kho   bhikkhave   atthi   manassa   nissaraṇaṃ   tasmā  sattā  manasmā
nissaranti.
     {17.2}   Yāvakīvañca  bhikkhave  sattā  imesaṃ  channaṃ  ajjhattikānaṃ
āyatanānaṃ     assādañca     assādato     ādīnavañca     ādīnavato
nissaraṇañca    nissaraṇato    yathābhūtaṃ    nābbhaññāsuṃ    1-   .   neva
tāva    bhikkhave    sattā   sadevakā   lokā   samārakā   sabrahmakā
sassamaṇabrāhmaṇiyā    pajāya    sadevamanussāya    nissaṭā    visaññuttā
vippamuttā    vipariyādikatena   2-   cetasā   vihariṃsu   .   yato   ca
kho    bhikkhave    sattā    imesaṃ    channaṃ   ajjhattikānaṃ   āyatanānaṃ
assādañca     assādato     ādīnavañca     ādīnavato     nissaraṇañca
nissaraṇato   yathābhūtaṃ   abbhaññāsuṃ   3-   .  atha  4-  bhikkhave  sattā
sadevakā   lokā   samārakā   sabrahmakā   sassamaṇabrāhmaṇiyā   pajāya
sadevamanussāya    nissaṭā    visaññuttā    vippamuttā    vipariyādikatena
cetasā viharantīti. Pañcamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 12-14. https://84000.org/tipitaka/read/roman_read.php?B=18&A=229              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=229              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=17&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=17              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=68              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=68              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]