ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [173]    Pubbe    me    bhikkhave   sambodhā   anabhisambuddhassa
@Footnote: 1 Ma. paṭipucchimha.
Bodhisattasseva   sato   etadahosi  ye  mayhaṃ  pañca  kāmaguṇā  cetaso
samphuṭṭhapubbā   atītā   niruddhā   vipariṇatā   tatra   me   cittaṃ  bahulaṃ
gacchamānaṃ   gaccheyya   paccuppannesu   vā   appaṃ   vā  anāgatesu .
Tassa   mayhaṃ   bhikkhave  etadahosi  ye  mayhaṃ  bhikkhave  pañca  kāmaguṇā
cetaso    samphuṭṭhapubbā    atītā    niruddhā   vipariṇatā   tatra   me
attarūpena   appamādo   saticetaso   ārakkho   karaṇīyo   .   tasmā
tiha  bhikkhave  tumhākampi  ye  te  pañca  kāmaguṇā cetaso samphuṭṭhapubbā
atītā    niruddhā    vipariṇatā   tatra   vo   cittaṃ   bahulaṃ   gacchamānaṃ
gaccheyya   paccuppannesu   vā   appaṃ  vā  anāgatesu  .  tasmā  tiha
bhikkhave  tumhākampi  ye  te  1-  pañca  kāmaguṇā cetaso samphuṭṭhapubbā
atītā   niruddhā   vipariṇatā   tatra   vo   attarūpena  2-  appamādo
saticetaso  ārakkho  karaṇīyoti 3-. Tasmā tiha bhikkhave se 4- āyatane
veditabbe  .  yattha  cakkhu  5-  nirujjhati  rūpasaññā  ca  virajjati se 4-
āyatane   veditabbe   .pe.  yattha  jivhā  [6]-  nirujjhati  rasasaññā
ca  virajjati  .pe.  se  4-  āyatane  veditabbe  .  yattha  mano  ca
nirujjhati  dhammasaññā  ca  virajjati  7-  se  4-  āyatane veditabbeti.
Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.
     {173.1}  Atha  kho  tesaṃ bhikkhūnaṃ acirapakkantassa bhagavato etadahosi
idaṃ  kho  no āvuso bhagavā saṅkhittena uddesaṃ uddisitvā vitthārena atthaṃ
avibhajitvā uṭṭhāyāsanā vihāraṃ paviṭṭho tasmā tiha bhikkhave se 4- āyatane
@Footnote: 1 Yu. vo .   2 Ma. Yu. attarūpehi .   3 Ma. Yu. itisaddo natthi .   4 Yu. ye.
@evamuparipi .   5 Ma. cakkhu ca. Yu. cakkhuṃ ca. evamuparipi .   6 Ma. Yu. ca.
@7 Ma. nirujjhati. evamuparipi.
Veditabbe   yattha   cakkhu   ca   nirujjhati   rūpasaññā   ca  virajjati  se
āyatane   veditabbe   .pe.  yattha  jivhā  ca  nirujjhati  rasasaññā  ca
virajjati   se   āyatane   veditabbe  .pe.  yattha  mano  ca  nirujjhati
dhammasaññā   ca   virajjati  se  āyatane  veditabbeti  .  ko  nu  kho
imassa    bhagavatā    saṅkhittena    uddesassa   uddiṭṭhassa   vitthārena
atthaṃ avibhattassa vitthārena atthaṃ vibhajeyyāti.
     {173.2}  Atha  kho  tesaṃ  bhikkhūnaṃ  etadahosi  ayaṃ  kho āyasmā
ānando   satthu   ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ  sabrahmacārīnaṃ
pahoti   cāyasmā   ānando   imassa   bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ
yannūna   mayaṃ   yenāyasmā   ānando  tenupasaṅkameyyāma  upasaṅkamitvā
āyasmantaṃ ānandaṃ etamatthaṃ paṭipuccheyyāmāti.
     [174]  Atha  kho  te  bhikkhū  yenāyasmā  ānando tenupasaṅkamiṃsu
upasaṅkamitvā    āyasmatā   ānandena   saddhiṃ   sammodiṃsu   sammodanīyaṃ
kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ  nisīdiṃsu  .  ekamantaṃ  nisinnā
kho te bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ
     {174.1}  idaṃ  kho  no āvuso ānanda bhagavā saṅkhittena uddesaṃ
uddisitvā   vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho
tasmā  tiha  bhikkhave  se  āyatane  veditabbe  yattha  cakkhu  ca nirujjhati
rūpasaññā  ca  virajjati  1-  se āyatane veditabbe .pe. Yattha jivhā ca
@Footnote: 1 Yu. nirujjhati. evamuparipi.
Nirujjhati   rasasaññā   ca   virajjati   se   āyatane  veditabbe  .pe.
Yattha   mano   ca   nirujjhati   dhammasaññā   ca   virajjati  se  āyatane
veditabbeti   .   tesaṃ  no  āvuso  amhākaṃ  acirapakkantassa  bhagavato
etadahosi   idaṃ   kho   no   āvuso   bhagavā   saṅkhittena   uddesaṃ
uddisitvā    vitthārena    atthaṃ    avibhajitvā   uṭṭhāyāsanā   vihāraṃ
paviṭṭho  tasmā  tiha  bhikkhave  se  āyatane  veditabbe  yattha  cakkhu ca
nirujjhati   rūpasaññā   ca   virajjati   se   āyatane  veditabbe  .pe.
Yattha   jivhā   ca   nirujjhati   rasasaññā   ca   virajjati  se  āyatane
veditabbe    .pe.    yattha    mano   ca   nirujjhati   dhammasaññā   ca
virajjati se āyatane veditabbeti.
     {174.2}   Ko  nu  kho  imassa  bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa     vitthārena    atthaṃ    avibhattassa    vitthārena    atthaṃ
vibhajeyyāti  .  tesaṃ  no  āvuso  amhākaṃ etadahosi ayaṃ kho āyasmā
ānando   satthu   ceva  saṃvaṇṇito  sambhāvito  ca  viññūnaṃ  sabrahmacārīnaṃ
pahoti   cāyasmā   ānando   imassa   bhagavatā  saṅkhittena  uddesassa
uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa   vitthārena   atthaṃ  vibhajituṃ
yannūna   mayaṃ   yenāyasmā   ānando  tenupasaṅkameyyāma  upasaṅkamitvā
āyasmantaṃ   ānandaṃ   etamatthaṃ   paṭipuccheyyāmāti   .   vibhajatāyasmā
ānandoti  .  seyyathāpi  nāma  1- āvuso puriso sāratthiko sāragavesī
sārapariyesanaṃ  caramāno  mahato  rukkhassa  .pe.  vibhajatāyasmā  ānando
agaruṃ karitvāti.
@Footnote: 1 Ma. Yu. nāmasaddo natthi.
     [175]  Tenahāvuso  1-  suṇātha  sādhukaṃ manasikarotha bhāsissāmīti.
Evamāvusoti   kho   te   bhikkhū  āyasmato  ānandassa  paccassosuṃ .
Āyasmā  ānando  etadavoca  yaṃ  kho vo 2- āvuso bhagavā saṅkhittena
uddesaṃ    uddisitvā    vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā
vihāraṃ   paviṭṭho   tasmā   tiha   bhikkhave   se   āyatane  veditabbe
yattha   cakkhu   ca   nirujjhati   rūpasaññā   ca   virajjati   se  āyatane
veditabbe    .pe.    yattha    mano   ca   nirujjhati   dhammasaññā   ca
virajjati   se   āyatane   veditabbeti   .   imassa   khvāhaṃ  āvuso
bhagavatā    saṅkhittena    uddesassa    uddiṭṭhassa    vitthārena   atthaṃ
avibhattassa  vitthārena  atthaṃ  ājānāmi  .  saḷāyatananirodhaṃ kho 3- etaṃ
āvuso   bhagavatā  sandhāya  bhāsitaṃ  tasmā  tiha  bhikkhave  se  āyatane
veditabbe    yattha    cakkhu    ca   nirujjhati   rūpasaññā   ca   virajjati
se    āyatane    veditabbe    .pe.   yattha   mano   ca   nirujjhati
dhammasaññā ca virajjati se āyatane veditabbeti.
     {175.1}  Yaṃ  kho  āvuso  bhagavā  saṅkhittena uddesaṃ uddisitvā
vitthārena    atthaṃ    avibhajitvā    uṭṭhāyāsanā    vihāraṃ    paviṭṭho
tasmā    tiha    bhikkhave   se   āyatane   veditabbe   yattha   cakkhu
ca    nirujjhati   rūpasaññā   ca   virajjati   se   āyatane   veditabbe
.pe.   yattha   mano   ca   nirujjhati   dhammasaññā   ca   virajjati   se
āyatane    veditabbeti    .    imassa    khvāhaṃ   āvuso   bhagavatā
saṅkhittena      uddesassa      uddiṭṭhassa      vitthārena      atthaṃ
@Footnote: 1 Yu. tena āvuso .    2 Yu. ayaṃ pāṭho natthi .     3 Ma. no.
Avibhattassa   evaṃ   vitthārena   atthaṃ  ājānāmi  .  ākaṅkhamānā  ca
pana    tumhe    āyasmanto   bhagavantaṃyeva   upasaṅkamatha   upasaṅkamitvā
etamatthaṃ   paṭipuccheyyātha   yathā   vo   bhagavā   byākaroti  tathā  naṃ
dhāreyyāthāti.
     [176]   Evamāvusoti   kho   te  bhikkhū  āyasmato  ānandassa
paṭissutvā   uṭṭhāyāsanā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
te  bhikkhū  bhagavantaṃ  etadavocuṃ  yaṃ  kho  no  bhante  bhagavā  saṅkhittena
uddesaṃ    uddisitvā    vitthārena   atthaṃ   avibhajitvā   uṭṭhāyāsanā
vihāraṃ   paviṭṭho  tasmā  tiha  bhikkhave  se  āyatane  veditabbe  yattha
cakkhu   ca   nirujjhati   rūpasaññā  ca  virajjati  se  āyatane  veditabbe
.pe.  yattha  jivhā  ca  nirujjhati  rasasaññā  ca  virajjati  se  āyatane
veditabbe   .pe.   yattha   mano  ca  nirujjhati  dhammasaññā  ca  virajjati
se  āyatane  veditabbe  .  tesaṃ  no  bhante  amhākaṃ acirapakkantassa
bhagavato  etadahosi  idaṃ  kho  no  āvuso  bhagavā  saṅkhittena  uddesaṃ
uddisitvā   vitthārena  atthaṃ  avibhajitvā  uṭṭhāyāsanā  vihāraṃ  paviṭṭho
tasmā  tiha  bhikkhave  se  āyatane  veditabbe  yattha  cakkhu  ca nirujjhati
rūpasaññā  ca  virajjati se āyatane veditabbe .pe. Yattha mano ca nirujjhati
dhammasaññā ca virajjati se āyatane veditabbe 1-. Ko nu kho imassa bhagavatā
@Footnote: 1 Ma. Yu. itisaddo atthi.
Saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena  atthaṃ  vibhajeyyāti  .  tesaṃ  no  bhante  amhākaṃ etadahosi
ayaṃ   kho   āyasmā   ānando  satthu  ceva  saṃvaṇṇito  sambhāvito  ca
viññūnaṃ   sabrahmacārīnaṃ   pahoti   cāyasmā   ānando   imassa  bhagavatā
saṅkhittena    uddesassa    uddiṭṭhassa   vitthārena   atthaṃ   avibhattassa
vitthārena    atthaṃ    vibhajituṃ    yannūna   mayaṃ   yenāyasmā   ānando
tenupasaṅkameyyāma    upasaṅkamitvā    āyasmantaṃ    ānandaṃ   etamatthaṃ
paṭipuccheyyāmāti   .   atha   kho   mayaṃ  bhante  yenāyasmā  ānando
tenupasaṅkamimhā   1-   upasaṅkamitvā   āyasmantaṃ   ānandaṃ   etamatthaṃ
paṭipucchimhā   2-  .  tesaṃ  no  bhante  āyasmatā  ānandena  imehi
ākārehi  imehi  liṅgehi  3-  imehi  byañjanehi  attho  vibhattoti.
Paṇḍito   bhikkhave   ānando   mahāpañño  bhikkhave  ānando  mañcepi
tumhe    bhikkhave   etamatthaṃ   paṭipuccheyyātha   ahampi   taṃ   evameva
byākareyyaṃ   yathā   4-  taṃ  ānandena  byākataṃ  eso  cevassa  5-
attho evañca naṃ dhāreyyāthāti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 121-127. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2456              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2456              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=173&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=97              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=173              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=870              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=870              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]