ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [177]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati gijjhakūṭe pabbate.
Atha  kho  sakko  devānamindo  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ   aṭṭhāsi   .   ekamantaṃ   ṭhito
kho    sakko    devānamindo   bhagavantaṃ   etadavoca   ko   nu   kho
@Footnote: 1 Ma. Yu. tenupasaṅkamimha .    2 Ma. Yu. paṭipucchimha .    3 Sī. Ma. Yu. padehi.
@4 Yu. yathāpi .     5 Sī. Ma. cevetassa. Yu. ceva tassa.

--------------------------------------------------------------------------------------------- page128.

Bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti . ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. [178] Santi ca 1- kho devānaminda cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato taṃ nissitaṃ viññāṇaṃ hoti tadupādānaṃ. {178.1} Saupādāno devānaminda bhikkhu no parinibbāyati .pe. Santi kho devānaminda jivhāviññeyyā rasā .pe. santi kho devānaminda manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati tassa taṃ abhinandato abhivadato ajjhosāya tiṭṭhato taṃ nissitaṃ viññāṇaṃ hoti tadupādānaṃ . saupādāno devānaminda bhikkhu no parinibbāyati . ayaṃ kho devānaminda hetu ayaṃ paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti. [179] Santi ca kho devānaminda cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na taṃ nissitaṃ viññāṇaṃ hoti na tadupādānaṃ . anupādāno devānaminda bhikkhu parinibbāyati @Footnote: 1 Ma. Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page129.

.pe. Santi kho devānaminda jivhāviññeyyā rasā .pe. Santi kho devānaminda manoviññeyyā dhammā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā tañce bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa taṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na tannissitaṃ viññāṇaṃ hoti na tadupādānaṃ . Anupādāno devānaminda bhikkhu parinibbāyati . ayaṃ kho devānaminda hetu ayaṃ paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. Pañcamaṃ.


             The Pali Tipitaka in Roman Character Volume 18 page 127-129. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2581&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2581&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=177&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=98              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=177              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=892              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=892              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]