ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

                     Gahapativaggo tatiyo
     [191]    Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ   .  atha  kho  uggo  gahapati  vesāliko  yena  bhagavā
tenupasaṅkami   .pe.  ekamantaṃ  nisinno  kho  uggo  gahapati  vesāliko
bhagavantaṃ   etadavoca   ko   nu  kho  bhante  hetu  ko  paccayo  yena
midhekacce   sattā   diṭṭheva   dhamme   no   parinibbāyanti   .   ko
pana   bhante   hetu   ko   paccayo   yena  midhekacce  sattā  diṭṭhe
va dhamme parinibbāyantīti.
     {191.1}  Santi  kho  gahapati  cakkhuviññeyyā  rūpā  iṭṭhā kantā
manāpā     piyarūpā     kāmūpasañhitā     rajaniyā     tañce    bhikkhu
abhinandati    abhivadati    ajjhosāya    tiṭṭhati    tassa   taṃ   abhinandato
abhivadato     ajjhosāya     tiṭṭhato     tannissitaṃ    viññāṇaṃ    hoti
tadupādānaṃ    .    saupādāno    gahapati    bhikkhu   no   parinibbāyati
.pe.   santi   kho   gahapati   jivhāviññeyyā   rasā   .pe.   santi
kho   gahapati   manoviññeyyā   dhammā  iṭṭhā  kantā  manāpā  piyarūpā
kāmūpasañhitā   rajaniyā   tañce   bhikkhu   abhinandati  abhivadati  ajjhosāya
tiṭṭhati    tassa    taṃ    abhinandato    abhivadato   ajjhosāya   tiṭṭhato
tannissitaṃ    viññāṇaṃ    hoti    tadupādānaṃ   .   saupādāno   gahapati
bhikkhu   no   parinibbāyati   ayaṃ  kho  gahapati  hetu  ayaṃ  paccayo  yena
midhekacce sattā diṭṭheva dhamme no parinibbāyanti.
     [192]   Santi   ca   kho   gahapati  cakkhuviññeyyā  rūpā  iṭṭhā
kantā    manāpā    piyarūpā   kāmūpasañhitā   rajaniyā   tañce   bhikkhu
nābhinandati   nābhivadati   na   ajjhosāya   tiṭṭhati  tassa  taṃ  anabhinandato
anabhivadato   anajjhosāya   tiṭṭhato   na   tannissitaṃ   viññāṇaṃ  hoti  na
tadupādānaṃ    .    anupādāno   gahapati   bhikkhu   parinibbāyati   .pe.
Santi   kho   gahapati   jivhāviññeyyā  rasā  .pe.  santi  kho  gahapati
manoviññeyyā   dhammā   iṭṭhā  kantā  manāpā  piyarūpā  kāmūpasañhitā
rajaniyā    tañce    bhikkhu    nābhinandati    nābhivadati   na   ajjhosāya
tiṭṭhati    tassa   taṃ   anabhinandato   anabhivadato   anajjhosāya   tiṭṭhato
na    tannissitaṃ    viññāṇaṃ   hoti   na   tadupādānaṃ   .   anupādāno
gahapati   bhikkhu   parinibbāyati   ayaṃ   kho   gahapati   hetu  ayaṃ  paccayo
yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti. Paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 137-138. https://84000.org/tipitaka/read/roman_read.php?B=18&A=2772              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=2772              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=191&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=104              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=191              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=940              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=940              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]