![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[199] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho soṇo gahapatiputto bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme no parinibbāyanti . ko pana bhante hetu ko paccayo yena midhekacce sattā diṭṭhe va dhamme parinibbāyantīti . (yathā purimasuttantaṃ evaṃ vitthāretabbaṃ). Pañcamaṃ.The Pali Tipitaka in Roman Character Volume 18 page 143. http://84000.org/tipitaka/read/roman_read.php?B=18&A=2900 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=2900 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=18&item=199&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=108 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=199 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com