![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[275] Cakkhuṃ bhikkhave anattā atītaṃ anāgataṃ paccuppannaṃ . Yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ .pe. jivhā anattā .pe. Mano anattā atīto anāgato paccuppanno . yadanattā taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evaṃ passaṃ .pe. nāparaṃ itthattāyāti pajānātīti.The Pali Tipitaka in Roman Character Volume 18 page 193. http://84000.org/tipitaka/read/roman_read.php?B=18&A=3909 Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=3909 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem.php?book=18&item=275&items=1 Compare with The MCU Version of Thai Tipitaka :- http://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=164 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=18&i=275 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com