ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [27]   Sabbaṃ   bhikkhave   anabhijānaṃ  aparijānaṃ  avirājayaṃ  appajahaṃ
abhabbo  dukkhakkhayāya  .  kiñca  bhikkhave  sabbaṃ  1-  anabhijānaṃ  aparijānaṃ
avirājayaṃ   appajahaṃ   abhabbo  dukkhakkhayāya  .  cakkhuṃ  bhikkhave  anabhijānaṃ
aparijānaṃ   avirājayaṃ   appajahaṃ   abhabbo   dukkhakkhayāya  rūpe  anabhijānaṃ
aparijānaṃ    avirājayaṃ    appajahaṃ   abhabbo   dukkhakkhayāya   cakkhuviññāṇaṃ
.pe.    cakkhusamphassaṃ    .pe.    yampidaṃ   cakkhusamphassapaccayā   .pe.
Dukkhakkhayāya    .   jivhā   anabhijānaṃ   aparijānaṃ   avirājayaṃ   appajahaṃ
abhabbo     dukkhakkhayāya     rase    .pe.    jivhāviññāṇaṃ    .pe.
Jivhāsamphassaṃ     .pe.     yampidaṃ    jivhāsamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi  anabhijānaṃ
aparijānaṃ   avirājayaṃ   appajahaṃ   abhabbo   dukkhakkhayāya   .  kāyaṃ  manaṃ
anabhijānaṃ    aparijānaṃ    avirājayaṃ    appajahaṃ    abhabbo   dukkhakkhayāya
dhamme    .pe.   manoviññāṇaṃ   .pe.   manosamphassaṃ   .pe.   yampidaṃ
manosamphassapaccayā    uppajjati    vedayitaṃ    sukhaṃ    vā   dukkhaṃ   vā
adukkhamasukhaṃ    vā    tampi   anabhijānaṃ   aparijānaṃ   avirājayaṃ   appajahaṃ
abhabbo    dukkhakkhayāya    .   idaṃ   kho   bhikkhave   sabbaṃ   anabhijānaṃ
aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāya.
     [28]   Sabbañca   kho  bhikkhave  abhijānaṃ  parijānaṃ  varājayaṃ  pajahaṃ
@Footnote: 1 Ma. ayaṃ pāṭho natthi.
Bhabbo  dukkhakkhayāya  .  kiñca  bhikkhave  sabbaṃ  abhijānaṃ  parijānaṃ  virājayaṃ
pajahaṃ  bhabbo  dukkhakkhayāya  .  cakkhuṃ  bhikkhave  abhijānaṃ  parijānaṃ  virājayaṃ
pajahaṃ   bhabbo   dukkhakkhayāya   rūpe   abhijānaṃ   parijānaṃ  virājayaṃ  pajahaṃ
bhabbo   dukkhakkhayāya   cakkhuviññāṇaṃ   abhijānaṃ   parijānaṃ   virājayaṃ  pajahaṃ
bhabbo   dukkhakkhayāya   cakkhusamphassaṃ   abhijānaṃ   parijānaṃ   virājayaṃ  pajahaṃ
bhabbo   dukkhakkhayāya   yampidaṃ   cakkhusamphassapaccayā   uppajjati   vedayitaṃ
sukhaṃ   vā   dukkhaṃ   vā   adukkhamasukhaṃ   vā   tampi   abhijānaṃ   parijānaṃ
virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāya  .pe.  jivhā  abhijānaṃ  parijānaṃ
virājayaṃ   pajahaṃ  bhabbo  dukkhakkhayāya  rase  .pe.  jivhāviññāṇaṃ  .pe.
Jivhāsamphassaṃ     .pe.     yampidaṃ    jivhāsamphassapaccayā    uppajjati
vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  abhijānaṃ  parijānaṃ
virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāya  .  kāyaṃ  manaṃ  abhijānaṃ  parijānaṃ
virājayaṃ   pajahaṃ  bhabbo  dukkhakkhayāya  dhamme  .pe.  manoviññāṇaṃ  .pe.
Manosamphassaṃ     .pe.     yampidaṃ     manosamphassapaccayā     uppajjati
vedayitaṃ   sukhaṃ  vā  dukkhaṃ  vā  adukkhamasukhaṃ  vā  tampi  abhijānaṃ  parijānaṃ
virājayaṃ   pajahaṃ   bhabbo   dukkhakkhayāya   .   idaṃ   kho  bhikkhave  sabbaṃ
abhijānaṃ parijānaṃ virājayaṃ pajahaṃ bhabbo dukkhakkhayāyāti. Catutthaṃ.



             The Pali Tipitaka in Roman Character Volume 18 page 21-22. https://84000.org/tipitaka/read/roman_read.php?B=18&A=391              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=391              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=27&items=2              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=24              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=27              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=127              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=127              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]