ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 18 : PALI ROMAN Sutta Pitaka Vol 10 : Sutta. Saṃ. Saḷa.

     [295]   Ekaṃ   samayaṃ   āyasmā   ca  sārīputto  āyasmā  ca
mahākoṭṭhiko    bārāṇasiyaṃ   viharanti   isipatane   migadāye   .   atha
kho    āyasmā    mahākoṭṭhiko   sāyaṇhasamayaṃ   paṭisallānā   vuṭṭhito
yenāyasmā    sārīputto    tenupasaṅkami    upasaṅkamitvā    āyasmatā
sārīputtena   saddhiṃ   sammodi   sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ  nisinno  kho  āyasmā  mahākoṭṭhiko
āyasmantaṃ   sārīputtaṃ  etadavoca  kiṃ  nu  kho  āvuso  sārīputta  cakkhu
rūpānaṃ   saññojanaṃ   rūpā   cakkhussa   saññojanaṃ   .pe.  jivhā  rasānaṃ
saññojanaṃ   rasā   jivhāya   saññojanaṃ  .pe.  mano  dhammānaṃ  saññojanaṃ
dhammā   manassa   saññojananti   .   na   kho   āvuso  koṭṭhika  cakkhu
rūpānaṃ   saññojanaṃ   na   rūpā   cakkhussa  saññojanaṃ  yañca  tattha  tadubhayaṃ
paṭicca   uppajjati   chandarāgo   taṃ   tattha   saññojanaṃ   .  na  jivhā
rasānaṃ    saññojanaṃ    na    rasā   jivhāya   saññojanaṃ   yañca   tattha
tadubhayaṃ   paṭicca   uppajjati   chandarāgo  taṃ  tattha  saññojanaṃ  .  .pe.
Na   mano   dhammānaṃ   saññojanaṃ   na   dhammā   manassa  saññojanaṃ  yañca
tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ.

--------------------------------------------------------------------------------------------- page204.

[296] Seyyathāpi āvuso kāḷo ca balibaddo odāto ca balibaddo ekena dāmena vā yottena vā saṃyuttā assu yo nu kho evaṃ vadeyya kāḷo balibaddo odātassa balibaddassa saññojanaṃ odāto balibaddo kāḷassa balibaddassa saññojananti sammā nu kho so vadamāno vadeyyāti . no hetaṃ āvuso na kho āvuso kāḷo balibaddo odātassa balibaddassa saññojanaṃ napi odāto balibaddo kāḷassa balibaddassa saññojanaṃ yena ca kho te ekena dāmena vā yottena vā saṃyuttā taṃ tattha saññojanaṃ. {296.1} Evameva kho āvuso na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ .pe. na jivhā rasānaṃ saññojanaṃ .pe. Na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ. [297] Cakkhu vā āvuso rūpānaṃ saññojanaṃ abhavissa rūpā vā cakkhussa saññojanaṃ nayidaṃ brahmacariyavāso paññāyetha 1- sammādukkhakkhayāya yasmā ca kho āvuso na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ tasmā brahmacariyavāso paññāyati @Footnote: 1 Ma. paññāyati.

--------------------------------------------------------------------------------------------- page205.

Sammādukkhakkhayāya .pe. jivhā vā āvuso rasānaṃ saññojanaṃ abhavissa rasā vā jivhāya saññojanaṃ nayidaṃ brahmacariyavāso paññāyetha sammādukkhakkhayāya yasmā ca kho āvuso na jivhā rasānaṃ saññojanaṃ na rasā jivhāya saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya .pe. mano vā āvuso dhammānaṃ saññojanaṃ abhavissa dhammā vā manassa saññojanaṃ nayidaṃ brahmacariyavāso paññāyetha sammādukkhakkhayāya yasmā ca kho āvuso na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ tasmā brahmacariyavāso paññāyati sammādukkhakkhayāya. {297.1} Imināpetaṃ āvuso pariyāyena veditabbaṃ . yathā na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ .pe. na jivhā rasānaṃ saññojanaṃ .pe. na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ . yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ. [298] Saṃvijjati kho āvuso bhagavato cakkhu passati bhagavā cakkhunā rūpaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . Saṃvijjati kho āvuso bhagavato sotaṃ suṇāti bhagavā sotena saddaṃ

--------------------------------------------------------------------------------------------- page206.

Chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati kho āvuso bhagavato ghānaṃ ghāyati bhagavā ghānena gandhaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati kho āvuso bhagavato jivhā sāyati bhagavā jivhāya rasaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati kho āvuso bhagavato kāyo phusati bhagavā kāyena phoṭṭhabbaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā . saṃvijjati kho āvuso bhagavato mano vijānāti 1- bhagavā manasā dhammaṃ chandarāgo bhagavato natthi suvimuttacitto bhagavā. {298.1} Iminā kho etaṃ āvuso pariyāyena veditabbaṃ . Yathā na cakkhu rūpānaṃ saññojanaṃ na rūpā cakkhussa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ . na sotaṃ . na ghānaṃ . na jivhā rasānaṃ saññojanaṃ na rasā jivhāya saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojanaṃ . na kāyo . na mano dhammānaṃ saññojanaṃ na dhammā manassa saññojanaṃ yañca tattha tadubhayaṃ paṭicca uppajjati chandarāgo taṃ tattha saññojananti.


             The Pali Tipitaka in Roman Character Volume 18 page 203-206. https://84000.org/tipitaka/read/roman_read.php?B=18&A=4108&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=18&A=4108&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=18&item=295&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=18&siri=178              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=18&i=295              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=13&A=1270              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=1270              Contents of The Tipitaka Volume 18 https://84000.org/tipitaka/read/?index_18 https://84000.org/tipitaka/english/?index_18

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]